SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अभिचार * आभिमुख्येन चरति इति अभिचरः। अभिचार-पु-८३०-3च्याटन, भा२९५ कोरे *अभिभवितुं चरणमिति अभिचारः । अभिज-पु-५०२ (शि. 3८)-मुगवान, भानहान. द्र० अभिजात शब्दः । अभिजन-धु-५०३-१ द्र० अन्वयशब्दः । अभिजन्यतेऽनेनेति अभिजनः “व्यञ्जनाद घञ्” । (५।३।१३२) इति निपात्यते । अभिजात-यु-५०२-गवान कुल्य, कुलीन, कौलेयक, महाकुल, जात्य, [अभिज शि. 34] अभिजायते स्मेति अभिजातः, अभिजोऽपि । अभिज्ञ-पु-३४३-होशियार प्रवीण, शिक्षित, निष्णात, निपुण, दक्ष, कृतकर्मन् , कृतहस्त, कृतमुख, कुशल, चतुर, विज्ञ, वैज्ञानिक, पटु [क्षेत्रज्ञ, नदीष्ण, निष्ण शे. १२, कृतकृत्य, कृतार्थ, कृतिन् शि. २२] । *अभिजानाति इति अभिज्ञः । अभिज्ञान-न.-१०६-८७न, यिहून द्र० अङ्कशब्दः । *अभिज्ञायतेऽनेनेत्यभिज्ञानम् । 'अभितस्'-24-१४५१-सभी५, पासे अभिधा-स्त्री-२६० -नाम द्र० अभिख्याशब्दः । *अभिधीयतेऽनया इति अभिधा । अभिधान-न.-२४१ (शे. ८२)-बी , क्यन द्र० भाषित शब्दः । अभिध्या-स्त्री-४६१-५२५न सेवा परस्वेहा, (विषमस्पृहा, विषमप्रार्थना) । अभिचारेणध्यानमित्यभिध्या, यत्कात्य “विषमप्रार्थनाऽभिध्या" । अभिनन्दन-५-२६-योथा भगवान नाम *अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, भुज्यादित्वादनद, यद्वागर्भात् प्रभृत्येव अभीक्ष्णं शक्रेणाभिनन्द. | नाद् अभिनन्दनः । अभिधान-व्युत्पत्ति अभिनय-पु-२८२-६।यथा यनो मा4 mitવો તે व्यञ्जक । आभिमुख्यं नीयन्तेऽर्था अनेनेति अभिनयो भावसूचकः । अभिनव-न.-१४४८-नवीन नव, नवीन, सद्यस्क, प्रत्यग्र, नून, नूतन, नव्य । ___ अभिनूयते इति अभिनवम् ।। अभिनिर्मुक्त पु. ८६० -सूर्यास्त ५९॥ सुना२. *अभिभूयनिर्मुक्तोऽस्तमितोऽोऽस्य सुप्तस्येति अभिनिर्मुक्तः । अभिनिर्याण-.-७८९ प्रयास प्रस्थान, गमन व्रज्या, निर्याण, प्रयाणक, यात्रा । *अभिनिर्यायते इति अभिनिर्याणम् । अभिनिवेश-पु-१५००-याड निर्बन्ध । *अभिनिवेशनमिति अभिनिवेशः । अभिनीत-न.-७४३-योग्य न्याय्य, उचित, युक्त, साम्प्रत, लभ्य, प्राप्त, भजमान, औपयिक । अभिमुख्यं नीयते स्मेति अभिनीतमू ! अभिपन्न-धु-४७९-२९ाथा' शरणार्थिन् । *अभिमुखं पद्यते स्मेति अभिपन्नः । अभिप्राय-५-१३८३- मभिप्राय छन्द, आकृत, मत, भाव, आशय । *आभिमुख्येन प्रयत्न्यनेनेति अभिप्रायः । अभिभव-पु-४४१-५२।५ द्र० अत्याकारशब्दः । अभिभूत-५-४४०-५२शभव पामेलो आत्तगन्ध । *अभिभूयते स्मेति अभिभूतः । अभिभूत-पु-८०५-हारे। पराभूत, परिभूत, जित, भग्न, परजित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy