SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अप्रधान ४० अभिधान-व्युत्पत्ति । विलक्षण । अबला-स्त्री-५०४-नारी द्र.अपराजिता शब्दः । * स्त्री, नारी, वनिता. वध, वशा. सीमन्तिनी. अप्रधान-न.-१४४१ गोय वामा, वर्णिनी, महिला, योषा, योषित् , [महेला, गुण, उपसजन, उपाय, 'अप्राग्य' । योषिता, शि. 3८] । *न प्रधानमिति अप्रधानम् । नास्ति बलमस्या इति अबला अप्रहत-.-९४० नलि सा तरनी भूमि. अबाध-न.-१४६६-मशरक्षित Dखिल । द्र० अनर्गलशदः । *न प्रहण्यते स्मेति अप्रहत हलादिभिरकृष्ट *नास्ति बाधाऽस्येति अबाधम् । क्षेत्र केदारादि । अब्ज-न-४७-भस छ। भगवाननुन 'अप्राग्य'-1.-१४४१-गोग अब्ज-पु-१०५-यन्द्रमा द्र० अप्रधानशब्दः । द्र० अत्रिद्वग्जशब्दः । अप्सर-पति-धु-१७३-ईन्द्र *अप्सु जातोऽब्जः, समुद्रजातत्वात् समुद्रनवद्र. अच्युतायजशब्दः । नीतमपि । *अप्सरसां पतिरिति अप्सरःपतिः यौगिकत्वात् अब्ज-न-८७४-(भम, सेटीs) सुरस्त्रीशः। * दशार्बुदानि इति अजम् । अप्सरम-स्त्री-१८३-दा अब्जबान्धव-पु-९६-सूर्य स्वर्वधू, स्वर्गिवधू, (स्वर्ग स्त्री, सुरस्त्री, द्र० अंशुशब्दः । अप्सरा), स्वर्वेश्या, देवगणिका) । *अब्जस्यबान्धवः इति अब्जबान्धवः यौगिक*आप्यन्ते पुण्यैरिति अप्सरसः ' आपोपाप्ता" त्वातू पद्मबन्धुः । (उणा-९६४) इत्यस, आपोऽप्सरा देशश्च, अपः अब्जहस्त-:-९६-सूर्य सरन्ति स्मेति वा समुद्र जातत्वाद् वा बहुवचनान्तः *अब्जानि हस्ते यस्य स तथा अब्जहस्तः यौगिस्त्रीलिङ्गोऽयं तेनाऽप्सरा इत्यपि । कत्वात् पद्मपाणिः। अफल---१५१६-०५ अब्जिनीपति-५-९७-सूर्य वन्ध्य, (बन्ध्य), मोघ, मुधा । द्र० अंशुशब्दः । *नफलतीति अफलम् ।। *अब्जिनीनां पतिरिति अब्जिनीपतिः यौगिकत्वात अबकेशी-पु-१११६-गने ३१ न यावे ते वृक्ष | पद्मिनीशः । फलवन्ध्य (अवकेशिन्)। अब्द-धु-4.-१५९-वर्ष *नास्ति बकोऽप्यत्राबक शून्य तदीष्टेडबकेशी)। द्र० अनुवत्सरशन्दः । अबध्ध-1.-२६७- विनानुसते *आप्यते इति अब्दः “आपोऽचपू” (उणाD(अस बद्ध), निरर्थक ।। २३८) इति दः अयं पुक्लीबलिङ्गः । *अबद्धं असंबद्ध, दशदाडिमादिवाक्य समुदायार्थ- (अब्दवाहन)-पु-१९७-२४२, भाव शून्यम् । द्र० अट्टहासिनूशब्दः । अबध्धमुख पि.-३५१-मप्रिय मोसनार अब्धिकफ यु-१०७७-समुद्रना ३५ दुर्मुख । (दुष्टक्चन,) मुखर । []डिण्डीर, फेन, (सागरमल), हिण्डीर हिण्डिर । *अबद्धमनियन्त्रितं निरर्थक वा मुखमस्येति *अब्धेः कफद इवाधिक्ये बहिः प्रसरादब्धिककः अबद्धमुखः । सागरमलारख्यः नद्यादौ तुपचारात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy