SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अतिवेल अतिवेल -५ - १५०६ - अतिशय द्र. अतिमर्याद शब्दः । *अतिक्रान्तं वेलामिति अतिवेल: । अतिशय - १५०६ - अतिशय द्र० अतिमर्याद शब्द: *अतिशेते जयत्यनेन इति अतिशयः । 'अतिशोभन' - . - १४३९-श्रे०६ द्र० पुष्कल शब्दः अतिसन्धान-२ - ३७९-३गवु वञ्चन, प्रतारण, व्यलीक । *अतिस'धीयतेऽतिस धानम् । अतिसर्जन -1. - १५१९ - अतिशय छान [ विलम्भ [ समर्पण (श. १.३७] । *अतिसृज्यते इति अतिसर्जन समर्पणमित्यर्थः । अतिसारकिन् - ५. - ४६०- अतिसारने। रेगी [] सातिसार. [अतीसारकिन् [श. 33 ] । *अतिसारोऽस्त्यस्य इति अतिसारकी एकदेशविकृतस्यानन्यत्वात् अतिसारशब्दादपि " वातातीसार" -(७|१|६१) इत्यादिना इन् कश्वान्तो भवति अतीसारकी अपि । अतिस्थिर - d. - १४५३ - अत्यंत स्थिर २० स्थेयस्; स्थास्नु, स्थेष्ट | મીઠાશ अतिशयेन स्थिरमिति अतिस्थिरम् । अतिस्निग्धमधुरत्व- 1.-६८- अत्यंत અને સ્તનવાળી વાણી [પ્રભુની વાણીને ગુણ] *अतिस्निग्धमधुरत्वं वृतगुडादिवत् सुखकारित्वम् । अतिहास-पु- २९८ - मोटेथी बसवु ते *अनुस्यूतेऽनवच्छिन्ने हासेऽतिशयेन हसनाद् इति अतिहासः । अतीव - अ० - १५३५ - अतिशय बलवत्, सुष्टु, किमुत, [सु, अति शि. १३८ ] । *न तीवतीति अतीव अव्ययः, यथा, अतीक्षुत् पिपासितात् " स्वती अपि यथा- "मुसिक्त आम्रः फलति अतिरिक्त" इति । अतीसारकिन- ५-४६० (शि. 33 ) - अतिसारना રાગવાળા Jain Education International सातिसार अतीसारिकन अत्तिका - स्त्री-३३५-मोटी महेन *अत्ता मातेव इति अत्तिका । अत्यन्तकोपन- ५ - ३९२ - यतिठाधी चण्ड | अभिधान व्युत्पत्ति अत्यन्तगामिन- ५ - ४९५ धालु भासनार [] अत्यन्तीन | अत्यन्तीन- ५ - ४९५-६ यामनार [ अत्यन्तगामिन् * अत्यंत भृशंगामीति अत्यन्तीनः । अत्यय - ५ - ३२३ - नरा नाश मृति संस्था मृत्यु, काल, परलोक, पञ्चत्व, निधन, नाश, दीर्घनिद्रा, निमीलन, दिष्टान्त, अस्त, कालधर्म, अवसान । *अत्ययनमिति अत्ययः । १५०५-धालु द्र० अतिमर्यादशब्दः । * अतिक्रान्त अर्थ इति अत्यर्थम् । अत्यल्प-न.-१४२८ - अत्यंत थोडु द्र० अणीयस् शब्दः । *अतिशयेनाय इति अत्यल्पम् । अत्यथ - अत्याकार - ५.४४२ - पराभव न्यक्कार, तिरस्क्रिया, परिभाव, विप्रकार, पराभव, परिभव, अभिभव, निकार | * अत्याकरणमिति अत्याकारः । अत्युग्र - 1.-२२२ (शे. १०४ ) - डींग द्र ० जतुकशब्दः अत्रभवत् - ५. - ३३६ - पूज्यवाय લગાડાતા શબ્દ For Private & Personal Use Only નામ પછી [] पूज्य, तत्रभवत् भगवत् । (अत्रि ) -- १२४ - सप्तर्पि पैठीनु नाम अत्रिहग्ज - ५ - १०५ यन्द्रमा चन्द्रमसू, कुमुदबान्धव (कैरवबन्धु, कुमुदसुहृद्, दशवाजिन्, ( दशाश्र) श्वेतवाजिन, (श्वेताश्व, सिताश्व ) अमृतसू, (सुधासू, तिथिप्रणी, कौमुदिपति, कौमुदिनीपति, भपति, दक्षजापति, रोहिणीपति, www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy