SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अट्या क्षौम, अट्ट । *“चात्वाल- (उणा - ४८० ) इत्याले निपातनाद् अट्टल के अट्टालकः प्राकाराग्रेरणगृहम् । अट्या - स्त्री - १५०२ (शि. १३५ - पर्यटन द्र० अटाद्याशब्दः अड्डन-न- ७८३-दान [] फलक, चर्मन् खेटक, आवरण, स्फुर, [ खेट, फरक, स्फुरक शि. १८ ] *अदडू अभियोगे अड्डत्यनेन इति अड्डनम् | अणक-न. १४४२ - अधम अधम, निकृष्ट, ग, अवद्य, काण्ड, कुत्सित, अपकृष्ट, प्रतिकृष्ट, याप्य, रेफ, रेप, अवम, बुव, खेट, पाप, अपशद, कुपूय, 'कपूय' चल, अर्वन्, [याव्य, रेपसू शि. १२८] * अगति रटतीति अणं कुत्सितमणं अणकम्, " कुत्सिताल्पाज्ञाते” (७|३ | ३३ ) इति कपू । अणव्य-न.-९६६- अंगनुपेतर | आणवीन । * अणोः क्षेत्रमण (७।१।८२) इति यः । अणि- स्त्री- ७५६ घरीना फो आणि । * अणति शब्दायते इति अणिः पुंस्त्रीलिङ्गोऽयम् । अणि- स्त्री - १०१३ - भूगो अश्रि, 'अश्री', कोण, 'अणी', कोटि, 'कोटी', पाली, (पालि), अस्त्र । * अणती तीत्याणिः पुंस्त्रीलिङ्गः । अणिमा - स्त्री- २०२ - अत्यंत नाना थवानी सिद्धि * अणोर्भावोऽणिमा महायपि भवत्यणुः । अणी - स्त्री - १०१३ भूलो द्र० अणिशब्दः । अणीय - १. - १४२८- अत्यंत नानु अत्यल्प, अल्पिष्ठ, [ कनिष्ठ शि. १२८ ] । * अत्यणु इति अणीयः । अणु-न, - १४२६ - नानु "वाऽणुमाषात् Jain Education International १८ अल्पीयस्, कनीयस् अभिधान व्युत्पत्ति स्तोक, क्षुल्ल, तुच्छ, अल्प, दभ्र, तलिन, तनु, क्षुद्र, कृश । *अणत्यणुः “भृमृतृ” ( उणा - ७१६ ) इत्युः । अण्ड-५. न.-६११ - एउ [] पेल, अण्डक, मुष्क अण्डकोश, वृषण, [आण्ड, पेलक शि. ४७] । * अणत्याहतः प्राणी अण्ड क्लीबलिङ्गः, वैजयन्तकारस्तु :- “अस्त्रियोमुष्ककोशाण्डाः”, इति पुस्यप्याह, "कण्यणि” ( उणा - १६९) इति डः आण्डोऽपि । अण्ड-५. न. - १३१९-४९१ पेशीकोश, 'पेशी - पेशि, कोप- कोश' । * अमति निःसरत्यस्मादण्ड पु'क्लीबलिङ्गः, “पञ्चमाद्” – (उणा - १६८ ) इति डः तत्र तिस्रः संज्ञा इति गौडः । अण्डक-५-६११ - एउडेश द्र० अण्डशब्दः । * अण्डमेव इति अण्डकः । अण्डकोश- ५-६१२- एउ द्र० अण्डशब्दः । * अण्डयोः कोशोऽण्डकोशः । अण्डज - ५-१३१७- पक्षी . अगौकस् शब्दः । * अण्डाज्जातः इति अण्डजः । अण्डज - ५'- १३४३ - भाछ 3 मत्स्य, मीन, पृथुरोमन्, झप, वैसारिण, सङ्घवारिन्, स्थिरजिह्न, आत्माशिन् स्वकुलक्षय, विसार, शकलिन्, शल्किन्, शंवर, ( शम्बर) अनिमिष, तिमि, [जलपिप्यक, मूक, जलाशय, शेव, शे. १८६, मत्स शि. १२१ ] । * अण्डात् जातः इति अण्डजः । अण्डज -५ - १३५५- डिमांथा उत्पन्न थता સાપ, પક્ષિ વગેરે अण्डवर्धन - d. - ४७० - डोशनी वृद्धि वृद्धि, कुरण्ड | * अण्डस्य वर्धन' वृद्धिः इति अण्डवर्धनम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy