SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोश; अजित उपलिङ्ग, अरिष्ट, उपसर्ग, उपद्रव, ईति, उत्पात। | स्थेऽस्मिन् द्यूते राज्ञा जननी न जिता इति अजितः । *न जने साधु इति अजन्य पुक्लीबलिङ्गः । अजित-५-४२-नभातीय ४२ना यक्ष अजप-पु-८५७- M५ ४२नार *न जीयते स्म इति अजितः । असद्ध्येतृ । अजित-पु.-२११ (शे. १८)-वि-द्र० अच्युत * नास्ति जपः स्वाध्यायोऽस्येति अजपः । शब्दः । अजमीढ-धु-७०७-युधि४ि२ अजितबला-स्त्री.-४४-५) अनितनाय म. 1 अजातशत्रु, शल्यारि, धर्मपुत्र, युधिष्ठिर, कङ्क। यक्षि! *अजास्त्रिवार्षिका यवा मीढा अनेन अजमीढः । [अजिता [u ४] । अजय-न.-७३१-मित्रता * बलेन न जिता इति अजितबला राजदन्तासख्य, सौहृद, सौहार्द, साप्तपदीन, मैत्री, सङ्गत ।। दित्वात् पूर्वनिपातः । __ * न जीर्य ति इति अजयम् “संगतेऽजर्यम्" अजिन-न-६३०-यामा (५।१५) इति ये साधुः । त्वच् , छवि, छादनी, कृत्ति,चर्मन असृग्धरा। अजस्र-न.१४७१-निरंतर * अजन्ति तदिति अजिन “विपिनाऽजिना-(उणा अनारत, अविरत, संसक्त; सतत, अनिश, नित्य, २८४) इतीने निपात्यते । अनवरत, असक्त. अश्रान्त सन्तत. अमरस्तु-"अजिनौं चर्म कृतिः स्त्री” इति कृत्यादीन् *न जस्यतीत्येवं शील इति अजस्रम, त्रीन् मृगयोनित्वात् पृथगाह, अत एव 'मृगा अजिनयो"स्म्यजस" (५।२।७९) इति रः । नयः' इत्युक्ताः; वाचस्पतिरपि। अजिता-स्त्री-४४ (शि. ४) श्री अजितनाथ भग "तत्राजिन मृगयोनिमृगाश्च प्रियकादयः । વાનની યક્ષિણી मृगप्रकरणे तेऽथ, प्रोक्ता अजिनयोनयः" ।। इत्याह । अजहा-स्त्री-११५१-क्य 'अजिनपत्रा'-स्त्री-१३३६-याभाषीयु द्र. आत्मगुप्तशब्दः । द्र० अजिनपत्रिका शब्दः । अजा-स्त्री-१२७५-१४२ अजिनपत्रिका स्त्री-१३३६-याभऽयी डायु छागिका, (छागी) मञ्जा, सर्वभक्षा, गलस्तनी। चर्मचटका. जतुका, 'जतूका, अजिनपत्रा' । *अजिन पत्राणि पक्षा अस्या इति अजिनपत्रिका। * अजति वात' इति अजा । अजिनयोनि-पु-१२९३ (शे.-१८६)-७२९५ अजाजी-स्त्री-४२२-०२८ द्र० कुरङ्गशब्दः । जीरक, कणा, [जीर, जीरण, जरण शे. १०3]। अजिर-4.-१००४-मांगY ____* अज स्वाभाविक मन्दाग्नित्व अजति द्र. अङ्गन शब्दः । क्षिपतीति अजाजी लिहादित्वादचि अजेनि भवति । *अजन्त्यस्मिन इति अजिरं "स्थविर"-(उणाअजातशत्रु-पु.-७०७युधिहिर ४१७ इतीरे निपात्यते । द्र० अजमीढ शब्दः। अजिह्म-५-१४५६-५२१ *न जाताः शत्रवोऽस्येति अजातशत्रुः । ऋजु, प्रगुण । अजित-पु-२६-4 भान भी तीथ ४२ *न जिलोऽजिह्मः । *परिषहादिभिन जितः इति अजितः यद्वा गर्भः । अजिह्मग-पु-७७८-" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy