SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३२३ त्रयीतनु. * तिलानां क्षेत्र तैलीनम् । ईनजि तैलीनम् । । द्र० करकशब्दः ।। तैष-पु-१५२- पो५ महीने. तोयद-५-१८-(प.)-भेव, वाण. पौष, सहस्य । * तोय ददाति तोयदः । * तिष्येण-पुष्येण युक्ता पौण मासी रोषी, साऽ- तोयधि---१८--(५.)-समुद्र. स्यास्ति तैषः। द्र० अकूपारशब्दः । तोक-न.-५४२-संतति, छ . तोरण-'न०-१००७-भरास, पारनु वार. द्र० अपत्यशब्दः । । बहिर्धार । * पुरे दुहितरि च तोति-हिनस्ति दुःख तोकम् , * मङ्गलार्थ तोरयन्त्यत्र तोरणम् , पुकीबलिङ्गः। 'भीण-' (उगा-२१) इति कः । तौर्यत्रिक-न.-२७९-गति सनेवानिवसहित नृत्य 'तोकक'--१३२९-यात पक्षी. [] नाट्य । * तूर्यस्येदं त्रिनमाण तौर्यत्रिकम् । द्र. चातकशब्दः। तोक्म धु-११७०-वीस नव. तौलिकिक घु-९२१ - यि२, यिता. [] रङ्गाजीव, चित्रकृत , [चित्रकर शि. ८1] । * तुज्यते तोक्मः, 'रुक्मग्रीष्म-' (उणा-३४६) * तूलिकालिखन शिल्लमस्य तौलिकिकः । इति मे निपात्यते । त्यक्त-.-१४७५-छाडी हाये, तनु . तोत्र--.-८९३-१४१६ बरे वानी ५रोणे, द्र० उज्झितशब्दः । यामु४. * त्यज्यते स्म त्यक्तम् । प्रतोद, प्रवयण, प्राजन, तोदन । त्याग-५-३८६-हान, त्याग. * तुद्यतेऽनेन तोत्रम् , 'नीदाम्ब्'-1५।३।८८।। द० अंहतिशब्दः । इति । त्यजन' त्यागः । तोत्र-.-१२३०-वासना पराग त्रपा-स्त्री-३११-दान, शरभ. 0वेणुक, 'बैणुक'। 0 व्रीडा, लज्जा, मन्दाक्ष, (शूका), ह्री, ___* तुद्यतेऽनेन तोत्त्रम् , 'नीदाम्बू'- ।।३।८८॥ [ब्रीड, शूका, मन्दाक्ष शि. 1८] । इति त्रट् । * त्राप्यते त्रपा । तोदन-न.-८९३-हासिवाना परोण, यामु४. पु-.-१०४२ --(शे.-180) ४२, सासु द्र० तोत्रशब्दः। द्र० आलीनशब्दः । * तुद्यतेऽनेन तोदनम् । * जपते इवानराशुद्रवणात् ऋयु । क्लीबलिगः, तोमर-५ न.-७८७-२वया मानु शस्त्र 'भृमृतृ-' (उणा-७१६) इत्युः । 0 सर्वला । त्रपुबन्धक-न-१०४१-(शे. 180)-सासु. * ताम्यत्यनेन तोमरः, पुक्लीबलिङ्गः, “जठर। त्रपुसी-स्त्री-११८९-31:31. ऋकर-' (उगा-४०३) इत्यरे निपात्यते । द्र० एरिशब्दः । * अपत इव २. पुसी, (तोमर)-५ ५.-७८० ----2kyो मे पेरुसः' (उगा ५७८) । तोय--1०-१०६९-पाणी त्रयी-स्त्री-२४९-बाप प्रा . द्र० अपशब्दः । * योऽवयवा अस्याः त्रयी । * तुदति तुयते वा तोयम् . 'शिक्यास्य- त्रयीतनु-५-९८-सूय. (उणा-३६४) इति ये निपात्यते । ट्र० अंशुशब्दः । तोयडिम्भ-१६६(-शे. १3०-)पाणीना ४२१. * यो वेदास्त्रयी सा तनुरस्य त्रयीतनुः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy