SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प्रकियाकोशः ३२१ तृषित तृष्णीकाम्-अ.-१५२८-भीन. (अज्ञानता था | तृणौकस-न.-९९६-तृण आ४थी मनावी हुष्टतान्य). कायमान । तूष्णीम्, जोषम् । *तृण काष्ठादेरुपलक्षण तेन तृणकाष्ठादिभिः *कुत्सितमल्पज्ञात वा तुष्णी तूष्णीकाम् , गृहस्योपरि रचितमोको लभ्यते। 'तूष्णीकाम् ॥७॥३॥३२॥ इति साधुः । (तृण्या)-सी-१४२१--तृरानो समू. तूष्णीम्-अ.-१५२८-भीन. *तृणानां समूहः तृण्या । 'पाशादेश्च ल्यः' तूष्णीकाम्, जोषम् । (६।२।२५) इति ल्ये तृण्या । * 'तुष तुष्टौ' तषति तष्णीम्, 'तुरीम् णोऽ तृतीयाकृत--.-९६८-त्रणा गया उमेत२. न्तश्च' ।। (उणा-९४०) इति साधुः । यथा मुनिस्तूष्णी त्रिहल्य, त्रिसीत्य, त्रिगुणाकृत । मास्ते । तृण-.-११९१-3 वगेरे तृणनी *तृतीयं वारं क्रियते स्म तृतीयाकृतम्, 'तीयत. शम्बबीजाद्-' ।।७२०११३५।। इति डान् । * तृण तृणजातीयमित्यर्थः । तृतीयाप्रकृति-स्त्री--५६२-नस. तृण-घुन.-११९५-सब जगतनु तृप द्र०क्लीबशब्दः । अर्जुन । स्त्रीपुसाभ्यां तृतीया प्रकृतिः-लिङ्गमत्र तृतीया *तरति अम्भसि तृणम्, पुंक्लीबलिङ्गः, तृण्यते प्रकृतिः, स्त्रीलिङ्गः, 'तद्धिताककोपान्त्य'-(३।२।५४) इति ऽद्यते पशुभिरिति वा। पुंवद्भावः । तण-न.-१२०१ -पोतानी भेगे ५न्न यना धास. | तृप्त-.-४२६-त, घरायेस, *सम्मूर्च्छनाज्जायन्ते सम्मूर्छ जाः तृणादयः, आघ्रात, सुहित, आशित, आघ्राण शि,301 आदिग्रहणाद् मृच्छवाद्याः । *तृप्यति तृप्तः । सम्मूच्छज, (भूच्छत्र)। तृप्ति-स्त्री-४२६-तृप्ति, धरा ते. (तृण)-न.-१२००-गांभांथी उत्पन्न थनार घास. सौहित्य, आघ्राण । तृणध्वज-धु-११५३-वास. *तपण तृप्तिः । तष-स्त्री-३९४-पिपासा, तरस, वंश, वेणु, यवफल, त्वचिमार, मस्कर, शत द्र०अपलासिकाशब्दः । पर्वन, (कौर, तेजन) [ल्वक्सार शि. १०४] । तषण तृट् तृषा । *तृणानां ध्वज इव तृणध्वजः । तष-२१-४३०-४२७, मनोरथ. तणराज-पु-११३६-त13. द्र०अभिलाषशब्दः । तल, ताल । *तर्षण तृट् । *तृणानां राजा तृणराजः, तृणद्रुमध्ये मुख्य तषा-स्त्री-३९४-पिपासा, तरस. द्र०अपलासिकाशब्दः । त्वात् । *तर्षण तृषा । 'तृणशून्य'--.-११४८-भाग२१. तृषित-धु-३९३-त२२यो. द्र०मल्लिकाशब्दः । पिपासु, (तषित), तृष्णज, [पिपासित शि. तृणाटवो-स्त्री-११११-धारा घासवाणुस. २७] । प्रस्तार, झष । *तृष्यति तृषितः, ञ्यनुबन्धत्वात् सति क्तः, *तृणबहुलाऽटवी तृणाटवी । तृट् सञ्जाताऽस्य वा तर्षि तोऽपि । अ. ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy