SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ३१९ तुषानल ** तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः * तोल्यते तुला, भिदादित्वात् अङि सोधुः । नुरङ्गमः, 'नाम्नो गमः खडूडौ-' (५।१।१३१) इति तुला-स्त्री-१४६३-०५मा. साधवः । द्र० अनुकारशब्दः । तुरगिन-पु-७६१-ये उसवा२. * तोलन तुला, भिदादित्वात् । [] अश्वारोह. अश्ववार, सादिन् । (तुला)-स्त्री-११६-१२ राशि ४ी सातभा राशि. * तुरगोऽस्ति अस्य तुरगी । तलाकोटि- न०-६६५-५ ५३२वान ज२, तुरङ्ग--१२३२-थो. ट्र अवनशब्दः । 0 नूमुर, पादकटक, पादाङ्गद, मञ्जीर, हंसक, * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, तुर शिञ्जिनी, शि-पादशीली, मन्दीर, पादनालिका] । ङ्गगमः, 'नाम्नो गमः'-- ५।१।१३१) इति माधवः । * तुलाकृतेज यायाः कोटिखि तुलाकोटिः, तुरङ्गमः-५-१२३२-धोडी. पुंक्लीबलिङ्गः । द्र० अर्वन्शब्दः । तुल्य-त्रि.-१४६१-समान, सशस२. * तुरस्त्वरमाणो गच्छति तुरगः, तुरङ्गः, । - ममान, सदृक्ष, सरूप, सहश, सम, तुरङ्गमः, 'नाम्नो गम:'-(५।१।१३१) इति साधवः । साधारण, सधन , सवर्ण, सन्निभ, सदृश । तुरङ्गवदन-५-१९४- २ . * तुलया सम्मितः तुल्यः, सहगुपचागत् , 0 किन्नर, कि पुरुष, मयु । 'हृयपद्य-' (७।१११) इति ये साधुः । * तुरङ्गस्येव वदनमस्य तुरङ्गबदनः । तुवर-पुन०-१३८९-पायला २स, तुर. तुराषाह-५-१७२-.. 1 कषाय, 'तूबर' । द्र० अच्युताग्रजशब्द: । * तवीति तुनर:, 'जठर-'-(उणा-४०३) * तुर-त्वरित माहयति अभिभवति अरीन. | इत्यरे निपात्यते पुक्लीयलिङ्गः । तुरं-वेग सहते वा नुरापाट , पृषोदरादित्वात् । तुवरक-धु-११७३- सी भर तुरुष्क-----.-६४८-६in धूप, ओमान शेता. निगूढक, कुलीनक, खण्डिन् । २स. * तुवर:-कषायः स एव तुवरकः । ट्र० कृत्रिमधूपशब्दः । तुवरी-स्त्री-१०५६-५४ी . * तुमको यवनदेशजः, पकलीवलिलः, याव द्र० आढकीशब्दः । नोऽपि । * तयते नुवरी । तुरुष्क-'.-९५९-तुरतान. तुवरी-स्त्री-११७५-तु३२. 0 साग्वि । - आढकी, वर्णा । __* तूयन्ते तुझकाः, 'निष्कतुरूष्क'--(उणा-२६) ___ * तृयते नुवरी । इति के निपात्यते । तुष-धु-११८२-धान्यना छ, उसली. तुलस्फोटनकामुक-न.-९१२-१४वानु यत्र. * तुष्यति अनेनाग्निस्तुपः, स्थादित्वात् कः । 'तुष'-y-११४५-. । पिजन, विहनन । ट्र. अक्षशब्दः । * तुलस्फोटनाय कामुकम् । तुषानल-५-११०१-३तरांनो मनि. तुला-स्त्री-८८५-सो ५५ ort. [] कुकूल । - पलशत । * तुषाणामनलस्तुषानल: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy