SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: ३०७ तरल तमम्-.-१४५-२३१२. द्र० अन्धकारशब्दः । ____ * तामन्त्यनेन तमः, 'अस्' (उगा-९५२) इति असू । तमम्-.-१३८१-मशुभपाप, हुत्य. द्र. अंहसूशब्दः । * ताम्यति अनेन तमः । तमस्विनी-स्त्री-१४२-रात्रि. द्र० इन्दुकान्ताशब्दः । * तमोऽस्ति अस्यां तमस्विनी । तमा स्त्री-१४२-रात्रि. द्र० इन्दुकान्ताशब्दः । * ताम्यन्ति चक्रवाका अम्या, गौरादित्वात् ङ्यां तमी । तमालिनी-स्त्री-९७९-ताम्रलिप्त नगरी. तामलिप्त, दामलिन, तामलिप्ती, स्तम्बपुर, विष्णुगृह, स्तम्बपूरी । * तमालाः सन्त्यस्यां तमालिनी । तमोध्न-५-१०९८-अनि. द्र० अग्निशब्दः । * तमो हन्ति तमोध्नः । तमोत--२१९-(शे०-६५)-वि. द्र० अच्युतशब्दः । तमोमणि-धु-१२१३-(शे०-४५४)- धोत, मागीया. द्र० खद्योतशब्दः । तम्पा-स्त्री-१२६६-गाय (यने ५२ना वष्ण वाणी.) द्र० अध्न्याशब्दः । * ताम्यति तपा । “पम्याशिल्यादयः” (उणा३००) इति निपातनात् पः । (तम्बा)-स्त्री-१२६६-गाय. द्र० अध्न्याशब्दः । 'तरक्ष'-धु-१२८५ - नाना वाध 0 तरक्षु, मृगादन । तरक्षु-५-१२८५-नाना वाव, १२५, चित्तो. O 'तरक्ष', मृगादन । * तरति तरक्षुः 'तृपलिमलेरक्षुः'(उ तरङ्ग-५-१०७५-पाशीना मान द्र० उत्कलिकाशब्दः । * तरति तरङ्गः, "पतितमि"-(उणा-९८) इत्यङ्गः, तरः सन गच्छतीति वा "नाम्नो गमः'।।५। १।१३१ इति खडू । तरङ्गिणी-स्त्री-१०७९ नही. द्र० आपगाशब्द: । * तरङ्गाः सन्ति अस्यां तरङ्गिणी । तरणि-धु-स्त्री ९५-सुथ'. द्र० अंशुशब्दः । * तरन्त्यनेन तम इति तर्राणः, पु स्त्रीलिङ्गः, 'ऋहस्'-(उणा-६३८) इत्यादिना अणिः । (तरणि)--श्री-८७७-नाव. - नौ, मङ्गिनी, तरी, 'तरि', बेडा तरणी । तरणी-स्त्री-८७७-नाव. - नौ, मङ्गिनी, तरी 'तरि,' वेडा (तरणि) । * तरत्यनया तरणी "ऋहसू"-(उगा-६३८) इत्यणौ तरणिः, इयां तरणी । तरण्ड-पु.-८७९-नानी डाडी, भवा. - उडुप, प्लब कोल, भेल । * तीर्यतेऽनेन तरण्डः, पुक्लीबलिङ्गः, "जकत' (उगा-१७३) इति अण्डः । तरपण्य-10-८७९-वहानु मा. _ आतर । * पणे साधु पय-मूल्य, तरस्य पण्य तरपण्यम् । तरल-पु-६५०-६२नी वय २९ मणि ॥ नायक, हारान्तमणि । * तरतीव कान्त्या तरलः, 'मृदिकन्दि"-(उणा४६५) इति अलः । तरल-न-त्रि-१४५५-या , अनित्य. द्र अस्थिरशन्दः । * तरति चक्षुरत्र तरलम् 'मृदि'-(उणा-४६५) इत्यल: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy