SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः तपःक्लेशसह तन्तुभ-पु-११८०-१२सव. 0 सबप, कदम्बक, 'तन्तुम' । * तोतुभ्यते तन्तुभः, पृषोदरादित्वात् । तन्तुल-10-११६५-भगनी नाग 0 पद्मनाल, मृणाल, विस-बिस' विश । * तन्तुन लाति तन्तुलम् । तन्तुवाय-५-९१३-(शि०-७९)-व ४२. 0 तन्त्रवाय, कुविन्द । * तन्त्र तन्त्वातनं वयति तन्तुयः । तन्तुशाला-स्त्री-९९०-8143वानु स्थान, ततुशा तन्तुशाल', गतिका । * तन्तुवानाय शाला तन्तुशाला । तन्तुसन्तत-१०-१४८७-सीवेत, वाणेल. । स्युत, ऊत, उत । * तन्तुभिः सन्तत विस्तृतम् तन्तुसन्ततम् । तन्त्र-१०-४७२-यो५५ भेषज, औषध । * तनोत्यारोग्य तन्त्रम्, “हुयामा' (उणा-४५१) इति त्रः तन्त्रत इति वा । तन्त्र--.-७१५-पोताना देशना २क्षा-पोषाह यिता. * तन्त्र्यते तन्त्र, "हुयामा"-(उणा-४५१) इति त्रः, तथ्यते वा । तन्त्र-७१६-ना४२-या४२. द्र. उपकरणशब्दः। * तन्त्र्यते तन्त्रम् । तन्त्र ७४६-११४२. द्र० अनीकशब्दः । * तन्यते तन्त्रम् । तन्त्रक-वि. ६७१- लवस्त्र. 0 अनाहत, निष्पवाणि । *तन्त्रात्पटवानोपकरणादचिरोत्तीर्ण तन्त्रकम् । तन्त्रवाय-५-९१३-१४२. तन्तुवाय, कुविन्द । * तन्यं तन्वातनं वयति तन्त्रवायः । तन्त्रवाय--१२१.-सूता, रोगाच्या द्र० आरपादशब्दः । * तन्त्र तन्तून् वयति तन्त्रवायः । त्र)-स्त्री-९२८-होरी, हा२३. द्र० गुणशब्दः । * तन्वयति-धारयति तन्त्रिः , “पदिपठि"-(उणा६९७) इति इः । तन्त्रिका-स्त्री-१०९१-पानी १२11. 0 नेमी, 'नेमि । ___* कृपस्यान्ते रज्ज्वादिधारणार्थ यत्र दारुत्रिका तन्त्रिका । तन्त्री-स्त्री-९२८-होरी, २४ द्र० गुगशब्दः । * तन्त्रयति-धारयति तन्त्रिः, “पदिपठि"-(उणा६९७) इति इः, इयां तन्त्री, तन्यते इति वा डन्तात् डी। तन्त्री-स्त्री-६३१-(शे. १30)-नस, स्नायु. * बस्नमा, स्नमा, स्नायु, [नस्वारू, स्नावन , सन्धिबन्धन शे. १३० । । तन्द्रा-स्त्री-३१३-निद्रा, य. 0 निद्रा, प्रमीला, शयन, संवेश, स्वाप, संलय, नन्दीमुम्बी, श्वासहेति, तामसी-शे. ८०, तन्द्रि, तन्द्री शि. १८] । ___ *तन्द्रयते तन्द्राः, "तन्द्रिः सादमोहनयोः",सौत्रः, तनन द्रात्यस्यां वा । तन्द्रा-स्त्री-३१५-तन्द्रा, मास. आलस्य, कौसीद्य । * तन्द्रण तन्द्रा । तन्द्रि--स्त्री-३१३-(शि. १८) निद्रा,-. द्र० तन्द्राशब्दः । तन्द्री-स्त्री-३१३-(शि.-१८)-निद्रा-. द्र० तन्द्राशब्दः। तप--१५७---श्रीभ तु. ट्र० उष्णशब्दः । * तपनि तपः, अन् , यल्लम-तपेन वर्षा शरदा हिमागमः । तपःक्लेशसह---८११-तपना शतसहन કરનાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy