SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः हुलाका । fafrost-all-482-42@jell yadl. सुवासिनी, वधूटी, 'स्ववासिनी, वध्वटी' [ चरिण्टी, चिरण्टी, चरण्टी, शि० ४० ] | 'चिरिबिल्व' - ५ - ११४०-४२०४१क्ष. द्र०करञ्जशब्दः । चिरेण अ. - १५३३- सांभोवत, घणासभयथी. द्र०चिर शब्दः । चिभिटी-स्त्री--११८९-अरी. द्र० एवरुशब्दः । * "चिरिः सौत्रः स्वादौ,” चिरणोति चिभिटी “चिरेरिटोम् च”- (उणा - १४९) इति साधुः । चिलिचिम-५ - १३४६ - तृणुयारि २०. नलमीन, 'नडमीन, चिलिचिमि । चीयते लीयते इति चिलिचिमः प्रपोदरादित्वात्, "चिलिचिमस्त्रिदोपकृत्" इति तु वैद्याः । 'चिलिचिमि' - ५ - १३४६-तृणुयारी भन्छ. द्र० चिलिचिमशब्द: । चिल्ल-५-४६१-डाली ओ इ० क्लिन्ननेत्रशः । चिल्ल-पु-१३३४ सभडी. D शकुनि, आतपिन्, 'आतायिन् । *चिल्लति वातेन शिथिलीभवति इति चिल्लः । चिर-पु-- ( 9 ) ५६८ (शि० ४५) डेश, वाण. द्र० कचशब्दः । चिह्न - २०-१०६ - सांछन, यिल. द्र० अङ्कशब्दः | *चाहयति इति चिह्न “दिननग्न" - (उणा२६८) इत्यादिना नान्तो निपात्यते । चीन- ५-- १२९४ रनो प्रार *चीयते इति चीनः शितकोड: । चीन- ५-१०४१- (शे० ११०) सीसु. द्र० गण्डूपदभव शब्दः । चीनक-५- ११७८-ग, उन्नतनु ल धान्य. काक, कगु । *चीपते इति चीनः, २७५ Jain Education International " दिननग्न " - ( उणा - २६८) इति ने निपात्यते के चीनकः । चीनपिष्ट- न.- २०६१ सिन्हुर. चुण्ठी [ सिन्दूर, नागज, नागरक्त, श्रृङारभूषण, [शृङ्कार शि० 3 ] | चीर- न०- ६६६ - वस्त्र. द्र० अंशुकशब्दः । *चीयते तन्तुभिः इति चार "चिजि" - ( उणा३९२) इति रः दीर्घत्वं च । चोरिल्ली-५- १३४८ - मोटु भाछसु. महामत्स्य, तिमिङ्गिल, तिमिङ्गिलगिल, ( नन्द्यावर्त्त ) । *चि लीयते इति चीरिल्लिः पृषोदरादित्वात् । चीरी-पुं- १२१५-लभरा हे क्षुद्र तु, तमरु. चीरुका, झिल्लिका, झिल्लीका, 'झिल्लका' वर्ष करी, भृङ्गारिका, भृङ्गारी, 'झीरुका, झिरुका, झीरिका, झिरीका, झिरीरु' । *चिनोतिस्वर' इति चीरी “चिजि" - ( उणा - ३९२) इति दीर्घत्व च चीती रिणातीति वा "क्वचित्" ||५|१|१७१ ॥ इति डः । चीरुका - स्त्री - १२१५-लभराने सुद्र तु, तभ द्र० चीरीशब्दः । * चीति रौति इति चीरुका "निष्कतुक "( उणा - २६ ) इति के निपात्यते । चीवर - २० - ६७८ - मुनियोनुं वस्त्र. [] भिक्षु घाटी | *चीयते इति चीवर " नोर्मा कुतुचदीर्घ श्च" ( उणा - ४४३ ) इति वरद् । चुक-५-२०-४१६-५, रा. ० अवन्तिसोमशब्दः । ते तृप्यत्यनेन इति चुक्र, पुंक्लीवलिङ्गः, " चकिरभिविक - " ( उणा - ३९३ ) इति रः । चुक्र -५ -२०-४१७-गली, डोउभ. ० अम्लवेतसशब्दः । *चकते तृप्यत्यनेन इति चुक्रम्, पुंक्लीचलिङ्ग: । चुण्ठी स्त्री-१०९३ - नानो व For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy