SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २७३ चित्रशिखण्डिज चित्र-१०-६५३ ११२, यंहन आदिनु तिम, *चित्रकृत्त्वमुत्पादिताच्छिन्नकौतूहलत्वम् । यांसो. चित्रगुप्त --५५-मापीना १६ ती ४२. तिलक, तमालपत्र, पुण्ड्र, विशेषक [चित्रक *चित्राण्याश्चर्यकारीणि गुप्तानि मनोवाक्काय - शि० ५२] । गुप्तयोऽस्य इति चित्रगुप्तः । *चिच्यते इति चित्र चित्रकमपि । चित्रगुप्त-पु-१८६-यभना लेप चित्र-.-९२२-यित्र. *चित्रे लिखिते गुप्तः, चित्रमेन गुप्यादिति वा आलेख्य । इति चित्रगुप्तः । चीयते इति चित्रम् “चिमिदि'-(उणा-४५४) चित्रपिङ्गल-५-१३२०-(शे० 1८८) भार. इति कित् त्रः । ट्र० केकिनशब्दः। चित्र-y-१३०८-१२ थीत।२ग. चित्रपुल पु-७७८-०५१. द्र० किम्मारशब्दः । द्र. अजिह्मगशब्दः । *चीयते इति चित्रः “चिमिदि"-(उणा-४५४) *चित्रा पुवा अस्य इति चित्रपुरः । इति कित् त्रः । चित्रभानु-धु-९६-सूय. चित्रक-०-६५३-(शि०५२) १२-यन वगेरे द्र० अमुशब्दः । तित, यो . *चित्रा नाना प्रकारा मानवो यस्य इति चित्रद्र० चित्रशब्दः । भानुः । चित्रक-५-१२८५-वाध. चित्रभानु---धु-१०९८-अग्नि. व्याघ्र, द्वीपिन्, शाल. चित्रकाय, पुण्डरीक। द्र० अग्निशब्दः । *चित्रकः चित्रवर्णत्वात् । चित्रा नाना भानवः कान्तयोऽस्य इति चित्र. 'चित्रक'-धु-११५०-२२ 1, होवो. भानुः । __ट्र० एरण्टशब्दः । चित्रयोधिन्-५-७१०(शे० १३८)-24नुन. चित्रकर-:-९२१-(शि० ८१)चित्रा२, थितारी. द्र० अर्जुनशब्दः । रङ्गाजीव, तैलिकिक, चित्रकृत् । चित्तल-धु-१३९८-अमर यीतरी ग. *चित्रं करोति इति चित्रकरः । ट्र० किम्मी रशब्दः । चित्रकाय-पु-१२८५-सिंह. *चित्रान् वर्णान् लाति इति चित्रलः । ट्र० इभारिशब्दः । चित्रवल्लिक-५-१३४५ भाभ२०७. चित्रः कायोऽस्य इति चित्रकायः । पाठीन, मृदुपाठक शे० १६७] । 'चित्रकाय'-'-१२८५-वाब. *चित्रावल्लयोऽस्य इति चित्रवल्लिकः । ट्र० चित्रकशब्दः । चित्रकृत्-.-९२१-चित्रा२, यिता. चित्रवाज-पु-१३२५-(शे० १८3)-31. । रङ्गाजीव, तैलिकिक, [चित्रकार शि.८५] । द्र० कुक्कुटशब्दः । *चित्रं करोति इति चित्रकृत् । चित्रशाला--स्त्री-९९९-चित्रा . 'चित्रकृत्'--१. ४२-तण. (चित्रशाल) जालिनी । द्र० तिनिशशब्दः । *चित्राऽलङ्कृता झाला इति चित्रशाला । चित्रकृत्व-10-७० अभुवाणीना २७ मा गुण चित्रशिखण्डिज-५-११८-गुरू. (નિરંતર આશ્ચય ઉત્પન્ન કરનાર) अ.३५ ट्र० आङ्गिरसशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy