SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चरित्र २६८. अभिधानव्युत्पत्तिचरित्र-न.- ८४३-१६ आया२, यरित्र, शायण चर्चा-स्त्री-१३७३-या, विया२९||. द्र० आचारशब्दः । सङ्ख्या , विचारणा, [चर्च-शि. १२५] । *च ते इति चरित्र "लूघुसूखनि"-11५।२। *चर्च न इति चर्चा "भीषिभूषि-" ।।५।३।१०९॥ ८७।। इति इत्रः । इत्यङ्, चर्चाऽपि । चरिष्णु-धु-१४५४-०४ गम, हासतु यासतुं. चचिका-श्री-२०६-यामाहेवा. द्र० इङ्गशब्दः । द्र० कपालिनीशब्दः। *चरणशील इति चरिष्णुः भ्राज्यल"-1॥५॥२॥ ___*चर्च्यते पूज्यते इति चर्चा, चचैव चर्चि का । २८॥ इतीष्णुः । चर्चिक्य-न.-६३६-या 43 शरा२ने सुधित चरी-स्त्री-५११-युवान स्त्री. [मध्यमा, दृष्टरजस् , तरुणी, युवति, तलुनी, चर्चा समालभन । दिक्करी, [युवती शि. 36] । *चर्चिकायां चर्च ने साधु इति चर्चि'क्य, *चरती इति चरी । चन्दनादिना पुण्डादिक्षेपणम् । चरु-धु-८३३-डप्यान्न. चटी-स्त्री-२७३-84,तालीभाषी गान २ 10 हव्यपाक। । चर्चरी । *चर्यते भक्ष्यते इति चरुः, चरन्त्यस्माद् *चारु भट्यतेऽनया इति चर्भटी । देवपितृभूतानीति चरु: पुलिङ्गः, “मिवहि-" चमकृत्-५-९१४-यभार, भोथी. (उणा-७२६) इत्युः । 0 पादुकाकृत् । चरु-५-१०१९-थायी, तपेली. *चर्म करोति परिशीलयति इति चमकृत् । द्र० उखाशब्दः । *चरति याति क्लेदमनेन इति चरुः, पुंलिङ्ग: चर्मचटका-स्त्री-१३३६-यामा याउियु "मिवहि''-- (उणा-७२६) इत्युः । जनुका, 'जतूका', अजिनपत्रिका, 'अजिनपत्रा' चार्च-धु-१३७३-(शि. १२५)-या, विधारणा *चममयी चटका इति चम चटका नि मत्वात । वरतुनो वियार. चर्मचूड-पु-१३२५ (शे० १६१) ४. द्र० चर्चाशब्दः । द्र० कुक्कुटशब्दः। चर्चरी-स्त्री-२७३-८५ना मत, ती वा। चर्मण्वती--स्त्री-१८८६ (शे.१९८) यम एकता नही. यु ते. चटी। रन्तिनदी शे० १९८] । *चारु चर्य तेऽनया इति चचरी । चर्मदण्ड-५-१२५२ यामु४. चर्चम-धु-१९३-रेनशास्त्र मान्य नवनिधिय। । कशा નવ નિધિ. *अश्वानां ताडनाय चमणो दण्डः इति *चर्च्यते इति चर्चाः पुंलिङ्गः । चर्म दण्डः । चचा-स्त्री-६३६-यनादिरे शरीरने सुगन्धित ३२ . चमन्-4.-६३० यामडी. चचि क्य, समालभन । द्र० अजिनशब्दः । *चर्य तेऽनया इति चर्चा "भीषिपि"-1॥५ *चरस्यतन इति चर्म "मन" (उगा ९११) ३११०९।। इत्यङ् । इति मन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy