SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चतुर्दशी चतुदशी - स्त्री - १५१ - योदश तिथि. भूतेष्टा । *चतुर्दशानां तिथीनां पूरणी इति चतुर्दशी । चतुर्दंष्ट्र-५-२१९ (शे. ७०) - विषयु. द्र० अच्युतशब्दः । चतुर्धा - स्त्री - १५४२-(शे. २०१)-यार प्रहारे. चतुर्भा'द्र-न. - १३८२ - धर्म / अर्थ हि यारे ઉત્તમ હાય તે. * चतुर्णा भद्राणां समाहारः इति चतुभद्र', पात्रादित्वात् स्त्रीत्वाभावः । चतुर्भुज-धु'-२९६-विषणु. द्र० अच्युतशब्दः । *चत्वारो भुजा अस्य इति चतुर्मुजः । चतुमुख-५ - २१२ - श्रना द्र० अजशब्दः । चत्वारि मुखानि अस्य इति चतुर्मुखः । चतुमुखाङ्गता - स्त्री-६२ - सभवसरमा यारमुप, ભગ૦ ના ૨૩ મે। અતિશય, *चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स तथा तद्भावः इति चतुमुखाङ्गता भवति । चतुवर्ग-५- १३८२ - धर्म, अर्थ, अभ धर्मकामार्थमोक्षा इत्येव चतुः मङ्ख्यो गौः । चतुर्व्यूह -५-२१९- (शे. १६) - विषयु. २६४ इति चतुवगः । चतुर्वर्षा - स्त्री - १२७२-२२ वर्षांनी गाय चतुर्हायणी । *चत्वारः वः प्रमाणं अस्याः इति चतुर्षा भने भोक्ष. वर्ग : द्र० अच्युतशब्दः । चतुर्हायणी - स्त्री - १२७२- यार वर्षानी गाय चतुर्वर्षा | Jain Education International *चत्वारः हायनाः प्रमाण अस्याः इति चतु afaणी गौ: "संख्यादिर्हायनाद्वयसि ||२|४|९|| इति ङी, " चतुर्हायनस्य वयसि " || २|३|७४ || इति णत्वम् । चतुष्क- न.-९८६-२, यार रस्ता भेगा धाय तेषु स्थान. चतुष्पथ, संस्थान | चत्वारोऽवयवा अस्य इति चतुष्कम् । चतुष्कोश- न.-८८८-यार गाउँ प्रभाणु योजन | *चत्वारः कोशाः समाहृता अत्र चतुष्कोशम् । चतुष्पथ - न.- ९८६ - थोड, या रस्ता भेगा थाय તેવુ સ્થાન. D चतुष्क, संस्थान । चतुर्णां पथां समाहारः इति चतुष्पथम् । चतुस - अ. - १५४२ - (शे. २०१ ) - यार वा२. चतुस्ताला - स्त्री - ७८७ - ( शे. (५०) - शतघ्नी, तोप. D [शतघ्नी, लोहकण्टकसञ्चिता शे. १५० ] | चतुस्त्रि राज्जातकश-५-२३३-५६, सुगत. ८० अद्वयशब्दः । अभिधानपति * चतुस्त्रिंशत जातकानि व्याधीप्रभृतीनि जानाति इति चतुखिंशज्जातकज्ञः, यद् व्याडि जातकानि पुनर्व्याघ्री शितिः श्रेष्ठीशोवीराम् । हंसो विश्वन्तरः शक्रो, मैत्रीसुपारगौ ॥१॥ अपुत्रो ब्राह्मणः कुम्भः कल्मापः पिण्डिजातकम् । अधिमुद्यं श्रेष्ठीजात, दमयन्ती महाकपिः ||२|| बोधिर्ब्रह्मा महाबोधि वानरः शरभोरुरु | क्षान्तिवादी च हस्ती च कुन्थुश्रेत्येवमा दयः ||३|| चत्वर-न. - ८२४- यज्ञनी संस्कृत भूमि. स्थण्डिल | ते इति चत्वर' 'कगश" - (उणा - ४४१) इति वर | चत्वर-न.--१९८८-१९णु रस्ता भेगा थाय तेषु स्थान. []हुमार्गी | * इति चरद्र । चत्वर-न.-१००४- मांगा. इति चत्र', 'कगश'' - ( उणा - ४४१) ៩៩៩ द्र० अङ्ग शब्दः | *चयते इति चरम् । For Private & Personal Use Only चन- अ. - १५४२- (शे. १७८) - ४१४३. चित् । www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy