SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २४१ गीति *गालयति सावयति अक्षि गालवः "कैरव"- गिरिजामल-न.-१०५१-सम२५. (उणा-५१९) इत्यवे निपात्यते । द्र०अभ्रकशब्दः । गालि-स्त्री-२७२-गाण. *गिरिजाया मौर्या मल इति गिरिजामल, Oविरुद्धश सन । गिरिज च तदमल चेति वा। गालयते गुणान् इति गालिः । गिरिमल्लिका श्री-११३७-८न्द्रावनु 3. गिर-स्त्री-२४१-१२२वतीदेवी, वा. द्र कुटजशब्दः । वाच् , ब्राह्मी, भारती, गो, वाणी, भाषा, गिरिणा मल्लयते धाय ते इति गिरिमल्लिका, सरस्वती, श्रुतदेवी । गिरी मल्लिकेव वा । *गृणाति इति गीः । गिरियक-'-६८९-गेडी २भवानुसाधन. गिरि-यु-६८८-२॥ २भवानुं साधन. ___ ट्र०गिरिशब्दः। गुड, बालक्रीडनक गिरियक, गिरिगुड, *गीयं ते याति च इतिगिरियकः । [गिरिक, गिरीयक शि. ५८] गिरिश---१९६-२३२ महादेव. गीयते इति गिरिः पुंलिङ्गः, "नाम्युपान्त्य' - द्र०अट्टहासिन्शब्दः । (उणा-६०९) इति किदिः । *गिरिरस्यास्ति इति गिरिशः, "लोम पिच्छादेः गिरि-धु-१०२७-पत. शेलम् ।।७।३।२८।। इति श:, गिरी शेते, गिरि श्यति द्र० अचलशब्दः । उपभोगेन तनूकरोतीति वा । *गीर्यते इति गिरिः "नाम्युपान्त्य"-(उणा-६०९) गिरिसार-न.-१०३८-साम. इति किः । द्र० अयस्शब्दः । गिरिक-पु-६८९ (शि. ५८)-गरी २भवातुं साधन. *गिरेः सारं इति गिरिसारम् । द्र० गिरिशब्दः । गिरीयक-धु-६७९ (शि.५८)--गेडी २भवातुं साधन. गिरिकर्णी-स्त्री-११५६-२४ी. द्र०गिरिशब्दः । अपराजिता । गिरीश-पु-१९६-२४२ महादेव. गिरिरश्मेव कर्णोऽस्या इति गिरिकर्णी । द्र०अट्टहासिन्शब्दः । गिरिका-धु-१३०१ -नाना ४२. ___*गिरेरीशो इति गिरीशः । बालमूषिका, खटाखु)। गी:पति-पु-११९-१२, गृहस्पति. *गिरति इति गिरिका "कुशिक"-(उणा-४५) द्र आङ्गिरसशब्दः । इतीके साधुः । "गिरः पतिः इति गी:पतिः । गिरिगुड-५-६८९- २भवानुसाधन. गो:पतीष्टिकृत-५-८१८-१९२पतिसवनामना द्र गिरिशब्दः । यज्ञ ४२ना२. गीर्यते गुड्यते च गिरिगुडः पृषोदरादित्वा स्थपति । साधुः। *गी:पते हस्पतेः इष्टिं यज्ञ करोतीति गी:पतीगिरिज-न.-१०६२-शिक्षामित. ष्टिकृत् । द्र०अर्थ्य शब्दः । गीत-न.-२८०-यन, गीत. *गिरेः जायते इति गिरिजम् । द्र०गानशब्दः । (गिरिज)--.-१०५१-५५२५. *रागगीत्यादिक गीतम् । द्र०अभ्रकशब्दः । गीति-स्त्री,-२८०- गीत, गायन, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy