SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ दुर्ग । प्रक्रियाकोशः २११ कोलक कोटीर--न.-६५१.- भुट. उद्रौति वा । मुकुट, मौलि, किरीट, उष्णीप,[ मुकुट शि. ५२] || कोप-पु-२९९-04. *कुटतीति कोटीर, "कशप-” (उणा-४२८) क्रोध, मन्यु, क्रुधा, रुषा, धू, प्रतिघ, ६६१ रोष, रुष । इतीरः । *कोपन कोपः । कोटीश-५-८९३ (श.७८)-३३१ मांगवाना मुहगर. कोपन --३९२ (शि.२७)-रोधी. कोटिश, लोष्ठभेदन । क्रोधिन् रोषण, अमर्षण, क्रोधन । कोट्ट-न. -९७३-ट, लियो. कोपना-सी-५१०-छोपवाणी स्त्री. भामिनी । कोमल-धु-१३८७ भिस, मृदु २५श'. *कुट्यते इति कोटः, पुक्लीबलिङगः, पृषोदरा द्र० अकर्क शशब्दः। दित्वात् गुणः । *कौतीति कोमल: "मुरल-” (उगा-४७४) कोट्टपति--५-७२६ (शे. 1४२)-छोटवासनगरना इत्यले निपात्यते । अधिकारी कोयष्टि-धु-१३३८-४४४ी, मे तनु पुराध्यक्ष, पौरिक, दाण्डपाशिक । सय२ ५६ी. काठ-५-४६७-मे तने द. शिखरिन् , जलकुक्कुभः । मण्डल, [मण्डलक शि. ३४] । *कवते शब्दायते इति कोयष्टिः, "कोषादिः" *"कुठिः सौत्रः” कोठ्यव्यङ्गमिति कोटः, कुण्ट. | (उगा-६४८) इति तिः । 'ओको यजते' इत्यन्ये । यत्यङ्गमिति वा । कोरक-धुन.-११२५-०पनी जी. कोण-पु-२९४-सारशीनुसा कलिका । शारिका । कुरतीति कोरकः, पुक्लीबलिङ्गः, 'दकन-' *कुणति शब्दायते वाद्यमनेनेति कोणः पुंलिङ्गः । । (उगा-२७) इत्यकः, कायति भृङ्गनादैः कोरः "कोर. कोण-धु-१०१३-मूणी. चोर-” (उमा-४३४) इत्योरे निपात्यते, कोर एव द्र०अणिशब्दः। कोरक इति वा । *कुणतीति कोणो गृहादेविदिक् । कोणवादिन् -'-२०० (शे ४४)-२४२, कोरदूषक-धु-११७७ - . महादेव. उद्दाल, कोद्रव, 'काद्रव' । द्र०अट्टहासिन्शब्दः । *कुरन्त्यनेनेति कोरदूषकः, "कोरदूष-'' (उणाकोदण्ड-न. -७७५-धनुष्य. ५६१) इत्यूषे निपात्यते, कोरं भक्त दूषयतीति वा । कोल-धु-८७९-नानीहाडी, भवा. द्र०अस्त्रशब्दः । उडुप, 'स्व, भेल, तरण्ड । *"कदिः सौत्रः” कद्यतऽनेनेति कोदण्ड: "पिचण्डैर *कोलति सस्त्यायतीति कोलः । ण्ड-' (उणा-१७६) इत्यण्डे निघात्यते, कोपाद् दण्ड कोल-धु-१२८७-भू. यत्यनेन वा पृषोदरादित्वात् पुकलीचलिङ्गोऽयम् । द्र० ओखनिकशब्दः। कोद्रव-धु-११७७-१२।. *कोलति संस्त्यायति पीनत्वात् कोल: । उद्दाल, कोरदूषक । कोलक-न.-४२०-mi भरी. *केन अम्भसा उनत्ति क्लिद्यत इति कोद्रवः, द्र० कृष्णभूषणशब्दः । "कैरव-" (गा-', १९) इत्यवे निपात्यते, केन । *कोलति संस्त्यायतीति कोटकम् । ६६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy