SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाशा कृमिजग्ध न.-६४० (शि. ५)-2मगर, २२. (उणा-३१) इति किदकः । द्र० अगरुशब्दः । (कृषक)-५-८९०-मेडूत. कृमिजा-स्त्री-६८६-६४. द्र० कर्षक शब्दः। लाक्षा, द्रमामय, राक्षा, रङ्गमाता, पलङ्कया, कृषि-स्त्री-८६६-मेती. जतु, क्षतना। अनृत, [प्रमृत शि. ७१] । *कृमिभिजन्यते इति कृमिजा, “क्वचित्" ।। कृषिक-पु-८९०-इत. १।१७१।। इति डः। द्र० कर्षकशब्दः । कृमिपर्वत-धु-१७० २।३... कषतीति कृषिकः, “पापुलि"-(उणा-४१) वल्मीक. वम्रीकुट, वामलूर, नाकु, शक्रशिरस्। । इति किदिक: कृषकोऽपि । *कृमीणां पर्वत इव कृमिपर्वतः । कृषिविल-५-८९०-डूत. कृमिला-स्त्री-५५८-धानी वा प्रसव ४२नारी श्री. द्र० कप कशब्दः। बहुपसू । *कृषिरस्त्यस्येति कृषिवलः, "कृष्यादिभ्यो बलच्" *अपत्यानि भूयस्त्वात् कृमीनिव लाति जनय- ।।२।२७॥ “वलच्यऽपित्रादेः" ॥३।२।८२।। तीति कृमिला। इति दीर्घः । कृश-५-४४९-हुमा पाता. कृष्टि-पु.-३४१-विहान, पडित. द्र० अमांसशब्दः। द्र० अभिरुपशब्दः । *कृश्यति स्मेति कृशः, "अनुपसर्गाः क्षीब-" *कपीति विविक्ते इति कृष्टिः, "हमुषिकृषि-" ॥४।२।८०॥ इति क्ते निपात्यते । (उणा-६५१) इति तिक् । कृश-न.-१४२७-नानु, था. कृष्ण-(परि) -१७-अणु. द्र० अणुशब्दः । असित, सितेतर । *करोतीति कृशम् , “कृवृभू-" (उणा-५२८) कृष्ण-५-२१५-वि, नारायण, ४१५. इति कित् शः, कृश्यति वा । द्र. अच्युतशब्दः । कृशानु-५-१०९८-मनि. **कृष्णवर्णत्वात् कृष्णः । द्र. अग्निशब्दः । कृष्ण-न-४१९-आणां भी कृश्यति दायाभावे इति कृशानु:, "करा द्र० ऊषणशब्दः । नुक्” (उणा-७९४)। *कृष्ण वर्णन, कर्षति तैक्ष्ण्याद् वा । कृशाश्विन-धु-३२९-यारण. कृष्ण-५-६९७-३५, वासुदेव. द्र० आजीवशब्दः । वसुदेवभू । *कृशाश्वेन प्रोक्त नटसूत्र वेत्त्यधीते वा *कृष्णवर्णत्वात् कृष्णः, कर्पति शनितिवा । कृशाश्वी, “कृशाभ्रकर्मन्दादिन् " ॥६।३।२९०।। कृष्ण---.-१०५१-सुरमा. इति इन् । स्त्रोतोऽञ्जन, कापोत सौवीर, यामुन । (कृशेतर)-y-१७-5 . *कृष्ण वर्णन । कृषक-पु-८९२-, असमानायाभूमि गाय | कृष्ण -१३९७-श्यामवण ट्र० असितशब्दः। फाल, कुशिक, फल । कर्षति वर्णानिति कृष्णः, "वृवीला-" (उणा*कर्पन्त्यनेनेति कृपकः, “ कृषगुणवृद्धी च” | १८३) इति कित् णः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy