SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ कूपर कूपर-पु.-५९०-सी. द्र० कफणिशब्दः । *कल्पते कुरति वा परः, “जठरक्रकर-" (उणा-४०३) इत्यरे निपात्यत, कृप रोऽपि ।। कृपास-पु.-७६७-याण, givil, योहानु છાતીનું સુતરાઉ બખ્તર. निचोलक, वारत्राण, कचुक । *कुरतीति कुर्मास :, “कृकुरिभ्यां पास: “(उणा. ५८३) इति पासः । कूर्पास-.-६७४ (शि. ५५)-योगी, ivit. द्र० अङ्गिकाशब्दः । *करतीति कामः, "कृकुरिभ्यां पासः” (उणा५८३) इति पासः । कृसिक -३७४-योगी, inी. द्र. अङ्गिकाशब्दः । *कुरतीति कृर्षासः, "कृकुरिभ्यां पासः” (उणा५.८३) के कृसिकः, कप रेऽस्यते बा, कृर्षासोऽपि । कूम-धु-४८-अन्यमा, श्री मुनिसुव्रतमान कूर्म-५. १३५३-अयो। द्र० कच्छपशब्दः । * किरति कुरति वा कृम:, "रुक्मग्रीष्म-" (उणा-३४६) इति मे निपात्यते । कृल-न. १०७७-81, ता२, किनारी द्र० कच्छशब्दः । * कुलत्यावृणोतीति कुलम् । कुलकषा-खी-१०८०-नही. ट्र० आपगाशब्दः । * कुल कपति भिनत्ति इति कल-कषा, "कलाभ्रकरीष-" ।। ५।२।११० ॥ इति खः । कृलभू-स्त्री १०७७-समुद्र itी भूमि, सिना।. 0 मर्यादा । *कृलस्य समुद्रतटस्य भूः कुलभूः । कृष्माण्डक-५२१-२२। गण 1 केलिकिल । कृष्माण्डक-५. ११८८-अणु, । कर्कारु । अभिधानव्युत्पत्ति___* कुष्यते इति कुष्माण्डः, "पिचण्ड-''(उणा२७६) इत्यण्डे निपात्यते, कोरुप्मणाऽनिति इति वा, कुत्सितमुष्मा अण्डेषु बीजेष्वस्य वा, पित्तकारित्वात् । कृक-५.५८७-नो मध्य भाग .] कन्धरामध्य । * क्रियतेऽसौ इति कृकः, "कृगो वा” (उणा२३) इति कित् कः । कृकण-पु-१३३८-सहतेतर. कर । * करोति शब्दमिति कृकणः, “चिक्कण-" (उणा-१९०) इत्यणे निपात्यते, 'कृ' इति कणति वा, कृक नयति वा । "कृकलाश'-५. १२९९-आयडी. द्र० कलासशब्दः । कृकलास पु.-अय। स२.. []सरट, प्रतिसूर्य, शयानक, 'ककलास, कृकलाश, (प्रतिसूर्य शयानक)। *कृक शिरोग्रीव लासयतीति कृकलासः । कृकवाकु-५ १३२५-गमन 0. द्र० कुक्कुटशब्दः । *कृकेण शिगेग्रीवेण, कृकमव्यक्तं वा वक्तीति कृकवाकुः, “कृकस्थराद्वचः कू च” (उणा-७२८) इति णिदुः । कृकाटिका-स्त्री-५८६ - 31४ अने माथा-नी सविता પાછલે ભાગ. अवटु, घाटा, [शिरःपीट शे. १२४] । *कृक कन्धरामध्य अटतीति कृकाटिका ग्रीवापश्चाद्भागः । 'कृकलास'-धु १२९९-431. द्र० कृकलासशब्दः । कृच्छ-1.- ८४२-यान्द्रायण, पापनो नाश કરનાર તપ વિશે. Dसान्तपन, (चान्द्रायण) । __ *कृन्तति पापमिति कृच्छ नाम तपः, पुक्लीबलिङगः । . कृच्छू- १३७१-७हिन, हुम, 1. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy