SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कुसचश्लेषे दन्त्यान्तः” कुस्थतीति कुसीदम , "कुसेरिदेदो” (उणा-२४१) इतीदः, कुत्सित सीदत्यनेति वा, पृषोदरादित्वात् । कुसीदिक-धु-८८०-च्या या विजयसावनार बृद्ध्याजीव, द्वगुणिक, वाधु षिक, वाधुपि । *कुसीदवृद्धि गृह्णाति इति कुसीदिकः, "कुसी - दाधिकट" ॥६॥४॥३५॥ कुसुम-१-४२ श्री ५ श्रम स्वाभीमानी शासनहेर *कुस्थति युज्यते पद्मप्रभोपासनायेति कुसुमः, “उटिकुल्यलि -.' ( उगा-३५१) इति उमः । कुसुम-न.y-१२२४-४०५, ३१. प्रमून, सुम, पुष्प, सून, सुमनस, प्रसव, मणीक । *कुस्यतीति कसुम, पकलीवलिङ्गः, “उटि"(उणा-३५२) इति किदुमः। कुसुम न.-५३६ (शि. ४४)--स्त्री२०४. स्त्रीधर्म, पुष्प, आर्तव, रजस् । (कुसुमधन्वन्) -५-२२८-अभव. द्र०अङ्गजशब्दः । कुसुमपुर-न-९७६-पाटलिपुत्र, पटन. पाटलिपुत्र। *कुसुमबहुलं पुरमिति कुसुमपुरम् । (कुसुमबाण) y--२२८-अमदेव द्र०अङ्गजशब्दः । कुसुमान्त-न-६४५-(शे. 133) १२. द्र० कश्मीरजन्मन् शब्दः । (कुसुमायुध) २२८-अभदेव. द्र०अङ्गजाब्दः । कुसुम्भ-..-११५९ ४सुमो. लटवा, महारजन, कमलोत्तर, 'वह्निशिख' । *कुस्यतीति कुमुम्भ, "काकुसिभ्यां कुम्भः” (उणा | -३३७) पुक्लीबलिङ्गोऽयम् । कुसुम्भ न.-६४५ (शे. १33)-श२. द्र०कश्मीरजन्मन्छब्दः । कुसू--१२०३- सिया, भीनन स. द्रकिञ्चुलकशब्दः । कृहना *कोभूमेः सूते इति कुसूः, कु मृद सूते वा, मृदुत्सर्गात् । कुसल-पु-१०१२ - अननो २. अन्नकोष्टक[कुशूल शि. ८८] । "कुसच् सलेषे दन्त्यान्तः" कुस्यति धान्ये. नेति कुसूलः, 'कुलपुलकुमिभ्यः कित्” (उगा-४९०) इत्युलः, तालव्यमध्योप्ययम् । कुमृति-स्त्री-३७७-भाया, सुम्या. माया, शठता, शाठ्य, निकृति । *कुत्सिता सृतिहिसार्थमिति कुमतिः। कुसृति-स्त्री-०२६-न्दन, हमारी. इन्द्रजाल, कुहुक (कुहक), जाल । *कुस्मिता सृतिरिति कुमृतिः। कुस्तुम्बुरु-न.y-४१९.-घाणा, अथभार. ] धान्याक, धन्या, धन्याक, धान्यक [अल्लुका शे० १०1] । *कुत्सिता तुम्बुरूः कुस्तुम्बुरुरौषधिजातिः, वर्च'. स्कादित्वात् तत्फलमपि कुस्तुम्बुरु, पुक्लीबलिङ्गः । शेषश्चात्र-“अथ स्यात् कुस्तुम्बुरूरल्लुका" । कुह-.-५८९-४२ देव. द्र०इच्छावसुशब्दः । *कुहयते विस्मपायते इति कुहः । कुहक-५-३७७-४१, धूत'. धूत , वञ्चक, व्यं सक, दाण्डाजिनिक, मायिन् , जालिक, [मायाविन, मायिक शि.२ । *कुहयते विस्मापयते इति कहकः, कुहकमिन्द्रजाल वा यस्यास्ति । (कुहक) .-९२६ न्द्रि, नगा। इन्द्रजाल, कुहुक, जाल, कुमृति । कुहकस्वन-- १३४२-४ी ५४३1. कुम्भकारकुक्कुट, कुक्कुभ। कुहक' इति स्वनोऽस्येति कुहकस्वनः । कुहन-५-३९१- n. ईर्ष्याल । *कहयंत विस्माफ्यते इति कुहनः । कुहना-स्त्री-३७९-हम पू१४ यास. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy