SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८२ किकि अभिधानव्युत्पत्ति'किकि'-.-१३२९-या५ पक्षी. गोप्य, पराचित, दास, प्रेष्य, परिस्कन्द, भुजिष्य, द्र० किकीदिविशब्दः । परिकर्मिन् , परान्न, परपिण्डाद, परजात. परेधित, 'किकिदीव'-.-१३२९-या५ ५क्षी. [प्रतिचर शि. २४] । द्र० किकीदिविशब्दः । ___ * किं करोमीत्याशां प्रतीक्षते इति किङ्करः, "कियकिकिदीवि-पु-१३२९-(शि.१८)-या५ ५६ी. त्तब्दहोरः” ॥५॥ १।१० ॥ इति अः। 'किङ्किणी'-स्त्री-६६५--(धरी. द्र० किकीदिविशब्दः । द्र० किङ्कणीशब्दः । किकी-Y.-१३२९-(शि.116)-यापपक्षी. किङ्किणी स्त्री-६६५(शि. ५४)-धुबरी. द्र० किकीदिविशब्दः । द्र. किङ्कणीशब्दः । 'किकीदोवि'-पु.-१३२९-या५ पक्षी. किकिरात-५-११३५-पान माग, मासेद्र० किकीदिविशब्दः पासवनु उ. किकीदिवि धु-१३२९-या५ पक्षी. कुरण्टक, [कुरुण्टक, कुरण्डक शि.१०] । चाष 'किकिदिवि, किकिदीवि, किकिदिव. *कुत्सित किरतीति किङ्किरातः । ‘कृवृकलि-" किकादिवी. किकीदिव, किकि, किकी; दिव,' [ किकी, दिवि, शि. ११८, किकिदीवि शि ११८] । (उणा-२०९) इत्यातक्, किञ्चित् किरातः खर्वेविा किञ्चन-अ.-१५३६-था, म५. *किकीति कुर्वन् दीव्यतीति किकीदिविः, "छविछिवि-" (उणा-७०६) इति वौ निपात्यते, 'द्वेनाम्नी' किञ्चित् , मनाक, ईपत् । 'इत्यन्ये', किकिदीविरपि । *किमपि चनतीति किञ्चन, यथा-'प्राचीमङ 'किकोदिवि'-५-१३.९-या५ पक्षी. कुरयन्ति किञ्चन रुचोराजीवजीवातवः । द्र० किकीदिविशब्दः । किञ्चित्-अ.-१५३६-८५, था. 'किकीदीवि'-'-१३२९-याप पक्षी. मनाक्, ईषत्, किञ्चन । द. किकीद्रिविशब्दः । *किमपि चिनोतीति किञ्चित् यथा-"किञ्चित किखि-श्री-१२९०-शियाने प्राी, il. कुञ्चितलोचनाभिरसकृत् घ्राताः कदम्बानिलाः ।। ___*अल्यायां शिवाजातौ कौतीति किखिः, स्त्रीलिङ्गः, । 'किञ्चलक'-.-१२०३-२मणसिया. "कोडि खिः” (उणा-६२६) । द्र० किञ्चुलकशब्द । किङ्कण-५-२९४-(शि.८४) वाचविशेष, टोस. किञ्चुिलक-धु-१२०३-मसिया, भानना पणव । ४ . (किङ्कणि)-स्त्री-६६५-धुबरी. गण्डूपद, 'किञ्चिलक', कुसू, भूलता, द्र० किङ्कणीशब्दः । 'महीलता', [किञ्चुलुक शि. १.८] । किङ्कणी-स्त्री-६६५-धुबरी. *किञ्चित् चुलुम्पतीति किञ्चुलकः, “कीचक-' 0 (किङ्कणि), क्षुद्रघण्टिका ‘किङ्ग्विणि,' (उगा-३३) इति अके निपात्यते। किञ्चुलकोऽपि । [घर्घरी, विद्या, विद्यामणि शे.१७५, किङ्किणी शि.५४] किञ्चुलुक-धु-१२०३-(शि. 10८) मनसिया, *कङ्कते याति कटिमिति किङ्कणिः, "क?रिच्चा भीनना ४. स्य वा" (उणा-६३९) इत्यणिः, यां किङ्कणी,। द्र० किञ्चुलकशब्दः । किञ्चित्क्वणतीति वा । 'किङ्किणीत्येके । शेषश्चात्र- किञ्जल्क-न.-११६६-सरा, भगना diता, “अथ किडणयां घरी, विद्या विद्यामणिस्तथा ।। नागस२. किङ्कर-.-३६०-या४२. केसर, 'केशर' । नियोज्य, परिचारक, डिङ्गर, भूत्य, चेट, । *किञ्चिज्जलन्ति, किं कुत्सितं जीर्यते वा किअल्क, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy