SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कालेय १८० अभिधानव्युपत्ति" य एच्चातः" ॥५॥२८॥, कलिदेवताऽस्येति वा । (काशी) वराणसी, वाराणसी, शिवपुरी । कालेय-न.-६४५-उश२. *काशते इति काशिः, स्त्रीलिङ्गः, "दिपठि-" द्र० कश्मीरजन्मन्शब्दः ।। (उणा-६०७) इति इः ।। *कु ईषल्लीयते इति कालेयम् । (काशी)-स्त्री-९७४-अशी नगरी काल्य-न.-१३९-प्रभात. द्र) काशिशब्दः । द्र० अहमुखशब्दः । काश्मरी-स्त्री-११४३-सी4] नामनी वनस्पति. प्राप्त कालोऽस्येति काल्यम् , “कालाद्यः' भद्रपर्णी श्रीपर्णी, गम्भीरी (कम्भारी) ॥६।४।१२६।। इति यः, काले साध्विति वा । सर्वतोभद्रा, मधुपर्णिका, काश्मय' । काल्या-स्त्री-१२६८-गभरण सभयने प्राप्त *काशते इति काश्मरी, “जठर -"(उणा--४०३) થયેલી ગાય. इत्यरे निपात्यते । उपसर्या । 'काश्मय-धु-११४३-सावनु . *प्रजने गर्भग्रहणे प्राप्तः कालोऽस्याः इति ट्र० काश्मरीशब्दः । काल्या । काल्या -स्त्री.-२७३ (नि.१८)--भांति , काश्यप-५--२३६-सात ९६ । *कश्यपस्यापत्य वृद्धमिति काश्यपः, विदाશુભ વચને. दित्वाद। कल्या । कावचिक-न.-१४१७-१७-१२ प२यो पुरुषांना काश्यप-न.-६२२.--मांस. सभर. द्र० आमिषशब्दः । *कवचिनां समूहः कावचिक, “कवचिहस्त्य *कश्यपस्येद काश्यपम् । चित्ताच्चेकण" ॥६॥२॥१४॥ इति । काश्यपि-५- १०२-सूय नो सारया असा कावेरी-स्त्री-१०८४-अवेरी नही. द्र० अनूरुशब्दः । अर्धजाहूनवी। *कश्यप स्थापत्यमिति काश्यपिः, ऋष्यण बाधित्वा * कवेरस्य जलदेहस्येयं इति कावेरी । "बाहवादिभ्यो गोत्रे" ॥६।१।३२।। इतीञ् । काव्य-पु-११९-शुऊ. काश्यपि-पु.-२३१-०७५क्षा. द्र. उशनशूशब्दः । द्र० अरुणावरजशब्दः काश्यपिः । * कास्यपस्याऽपत्यः । *कवेरपत्यं इति काव्यः, “कुवादेळ:" ॥६।१।१००|| इति भ्यः, कविरेव वा काव्यः, भेषजा काश्यपी-२-९३७-ची. दित्वात् ट्यण् । द्र० अचलाशब्दः । * काश्यपस्येयं काश्यपी, भार्गवेण हि पृथ्वी काश-पु-११९५-श, तृष्य, साडे.. जित्वा अस्मै दत्ता । इषीका, 'कास' । काष्ठ-न-११२२-सा *काशते इति काशः पुक्लीचलिङ्गः । दलिक, दारू । (काशसंकाश)-५-१४६२--अश पुष्पना नया *काशते इति काष्ठ, "वनिकणि-” (उणास३० श. १६२) इति ठः *यथा-काशसंकाशाः केशाः । काष्ठकीट-पु-१२०३-सानो पीओ. काशि-स्त्री-९७४-अशी नगरी. घुण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy