SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कायस्थ अभिधानव्युत्पत्ति तृणौकस् । *कारं करोतीति कारस्करः, वर्च स्कादित्वात *कायो मानमस्येति कायमानम् । साधुः । कायस्थ-५-४८४-(शे. १०७)-२५४, सलीयो. कारा-स्त्री-८०६-२१, भानु द्र० अक्षरचणशब्दः । चार, गुप्ति, [चारक शि. ७] । 'कायस्था '--स्त्री-११४६-१२3. *क्रियते कीर्यते वाऽस्यामिति कारा, मिदाट्र० अभयाशब्द । दित्याद साधुः । कारकाधविपर्यास--६९-१२४, अ, क्यन, कारिका-स्त्री-२५८-थाहरी वृत्तिथा ॥ अर्थन લિંગ વગેરેના વિરોધ વગરની પ્રભુની વાણીનો સૂચન કરનાર. ૨૫ મે ગુણ. पदार्थान् गम्यान् करोतीति कारिका । *कारकाद्यविपर्यासः, कारककालवचनलिङ्गादिव्यत्यय | कारिन्-'-८९९-शा.अरीग२. वचनदोषापेतता । Dकारु, प्रकृति, शिपिन् । कारकुक्षीय-पु. ९५७ -साल्व देश. *करोतीति ग्रहादिणिनि कारी । साल्व । कारु-धु-८९९-शाहपी, आरीग२. *कारकुक्षेरिमे कारकुशीयाः । कारिन् , प्रकृति, शिल्पिन् । कारण-1-१५१३-हेतु, मुध्य २९. करोति कृणोति वा कारुः, "कृयापा-" (गा-१) निमित, हेतु, बीज, योनि, निबन्धन, निदान ।। इत्यण। *करोतीति कारणम् "कारणम्" ॥५।४।१२७॥ कारुण्य-न.-३६९-मनु४५ा, हया. इति साधुः । द्र० अनुकम्पाशब्दः । कारणा-स्त्री-१३५८-२४ी पी31. *करुणस्यम् भावः कारुण्यम् करणे व वा यातना, तीव्र वेदना ।। भेषजादित्वात् स्वाथे ट्यण् । * ' गृहिसाय म्' इति हन्त्यर्थात् चुरादेः स्वाथे | णिजन्तः कारण, कारणा। कारूष-पु- ९५९-मे देश नाम. बृहद्गृह । कारणिक-.-४७९-परीक्षा ४२नार. परीक्षक, [आक्षपाटलिक शि. ३५] । *कुर्वन्तीति कारुषाः, "कोरदूपा-'' (उणा*करणेनाऽधिकारिबर्गेण चरतीति कारणिकः । ५६१) इत्यूषे निपात्यते । कारण्डव-पु-१३४१-011 पक्षी. (कारेणव) --८५३-५१४14 भुनि मरुल। पालकाप्य, करेणुभू । करोति शब्दमिति कारण्डवः, “कैरव-" कागेत्तम-धु-९०५-महिमानी २१२७ माग (उणा-५२९) इत्यवे निपात्यते, करण्डे भव कारण्ड मद्यमण्ड । पञ्जरबंधवातिवा । 'कारम्भा'-स्त्री-११४९-ग. कारेण क्रियावशाद् उत्तमो मुख्यः कारोत्तमः द्र० प्रिय शब्दः । सुराधे" स्वच्छो भागः । कारवेल्ल-पु-११८८-१२सी. कार्तवीर्य-पु.-६९३-मामा यवती'. द्र० कटिल्लकशब्दः । सुभूम । *कारेण वेल्लतीति कारवेल्लः । ___ *कृतवीर्य स्याय कार्तवीयः । कारस्कर---१११४- वृक्ष, आ3. कार्तवीर्य-पु-७०२-तीन पुत्र, 24 न. द्र० अंहिपशब्दः । हय, दोःसहस्त्रभृत् , अर्जुन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy