SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ वृक्ष. प्रक्रियाकोशः १७१ काण काकोदर-.-१३०३ सर्प, नाग. द्र० आढकीशब्दः। द्र० अहिशब्दः । * कच्छदेशे भवा इति काच्छी । *काकस्येवोदरमस्येति काकोदरः, काकोलं काञ्चन-.२३६-सात पायम मुद्ध विषमुदरेऽस्येति वा । *काञ्चनवर्णत्वात् काञ्चनः । काकोदुम्बरिका-स्त्री-११३३ - अ रानु । काञ्चन- न.-१०४३-सोनु. द्र० अर्जुनशब्दः । फल्गु, मलयु, जघनेफला । *कञ्चते दीप्यते इति काञ्चनम्, “विदनगगन'*काकप्रिया उदुम्बरीति काकोदुम्बरिका । (उणा-२७५) इति 'अने' निपात्यते । काकोल-न-११९६-स्थाव२ विष. काञ्चनगिरि-धु-१०३२-३ ५'त. द्र० अङ्कोल्लसारशब्दः । द्र० कर्णिकाचलशब्दः । ईषत् कोलति संस्त्यायति इति काकोल:, *काञ्चनस्य गिरिः काञ्चनगिरिः । पुंक्लीचलिङ्गः, काकोलः, काकस्तद्वन्मेचको वा । काञ्चनी-स्त्री-४१८-६६२. काकोल-धु-१३२३-गाना मे गत. हरिद्रा, पीता, निशा, वरवणि नी । *ईषत् कोलतीति काकोलः । *काञ्चनवत्वात् काञ्चनी । काक्ष-५-५७८-ॐटा, वीनारे नेते. काञ्चक न.-४२५-४७, रा. द्र० अक्षिविकूणितशब्दः ।। द्र. अवन्तिसोमशब्दः । *ईषद् विकूणितत्वाद् अक्ष्योति काक्षः, “अल्पे" *कञ्चति दीपयति अग्नि, कचते बध्नाति ॥३।२।१३६।। इति कादेशः “सक्थ्यक्ष्णः-" ॥७॥३॥ दोषान् वा, इति काञ्चिक, "कुसिकहदिक -" (उणा१२६॥ इति 'ट' समासान्तः । ४५) इतीके निपात्यते, काच्च्यां पुरि भव वा । काक्षी-स्त्री-१ ०५५-सौराष्ट्र देशना भारी. काञ्ची स्त्री-६६४-स्त्री। ना हो, मेमा. द्र. आढकीशब्दः । द्र० कटिसूत्रशब्दः । *कक्षे भवा इति काक्षी । कञ्चते दीप्यते, कञ्चयते बध्यते वा इति काङ्क्षा-स्त्री-४३०-२०७१, अलियापा, मना२५. काञ्चिः, “कमिवमि-(उणा-६१८) इति णौ साधुः, द्र० अभिलाषशब्दः । ङ्यां काञ्ची । *काइक्षण काङ्क्षा । काञ्चीपद-न.-६०७-3. कांच-५-३६४-सी द्र० ककुमतीशब्दः । शिक्य । *काञ्च्याः पद स्थानमिति काञ्चीपदम् । *कच्यते बध्यतेऽनेनेति काचः । काञ्जिक न.-४१५ ४i७, २२म. काच-पु-१०६२-अन्य सव 137 मार द्र० अवन्तिसोमशब्दः । क्षार । कञ्चयति दीपयति अग्नि, कञ्चते बध्नाति *कच्यते बध्यते इति काचः । दोपान् वा काञ्चिक, "कुसिकढदिक-'' (उणा-४५) 'काचस्थाली'-स्त्री-११४४-य, यही इतीके निपात्यते, काञ्च्यां पुरि भवं वा, चस्य जत्वे द्र०पाटलाशब्दः । पञ्जिकावत् काजिक, के जलमनक्तीति वा । काचिम न. १०७० (श५ १६१)-- काण-५-४५३ - अ. २१२७ पाणी. कनन एकदृर, (एकाक्ष) । काच्छी-स्त्री-१०५६-२ શની માટી. *'कमण निमीलने' काणयति चक्षुः इति काणः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy