________________
वृक्ष.
प्रक्रियाकोशः १७१
काण काकोदर-.-१३०३ सर्प, नाग.
द्र० आढकीशब्दः। द्र० अहिशब्दः ।
* कच्छदेशे भवा इति काच्छी । *काकस्येवोदरमस्येति काकोदरः, काकोलं काञ्चन-.२३६-सात पायम मुद्ध विषमुदरेऽस्येति वा ।
*काञ्चनवर्णत्वात् काञ्चनः । काकोदुम्बरिका-स्त्री-११३३ - अ रानु । काञ्चन- न.-१०४३-सोनु.
द्र० अर्जुनशब्दः । फल्गु, मलयु, जघनेफला ।
*कञ्चते दीप्यते इति काञ्चनम्, “विदनगगन'*काकप्रिया उदुम्बरीति काकोदुम्बरिका । (उणा-२७५) इति 'अने' निपात्यते । काकोल-न-११९६-स्थाव२ विष.
काञ्चनगिरि-धु-१०३२-३ ५'त. द्र० अङ्कोल्लसारशब्दः ।
द्र० कर्णिकाचलशब्दः । ईषत् कोलति संस्त्यायति इति काकोल:,
*काञ्चनस्य गिरिः काञ्चनगिरिः । पुंक्लीचलिङ्गः, काकोलः, काकस्तद्वन्मेचको वा ।
काञ्चनी-स्त्री-४१८-६६२. काकोल-धु-१३२३-गाना मे गत.
हरिद्रा, पीता, निशा, वरवणि नी । *ईषत् कोलतीति काकोलः ।
*काञ्चनवत्वात् काञ्चनी । काक्ष-५-५७८-ॐटा, वीनारे नेते.
काञ्चक न.-४२५-४७, रा. द्र० अक्षिविकूणितशब्दः ।।
द्र. अवन्तिसोमशब्दः । *ईषद् विकूणितत्वाद् अक्ष्योति काक्षः, “अल्पे" *कञ्चति दीपयति अग्नि, कचते बध्नाति ॥३।२।१३६।। इति कादेशः “सक्थ्यक्ष्णः-" ॥७॥३॥ दोषान् वा, इति काञ्चिक, "कुसिकहदिक -" (उणा१२६॥ इति 'ट' समासान्तः ।
४५) इतीके निपात्यते, काच्च्यां पुरि भव वा । काक्षी-स्त्री-१ ०५५-सौराष्ट्र देशना भारी. काञ्ची स्त्री-६६४-स्त्री। ना हो, मेमा. द्र. आढकीशब्दः ।
द्र० कटिसूत्रशब्दः । *कक्षे भवा इति काक्षी ।
कञ्चते दीप्यते, कञ्चयते बध्यते वा इति काङ्क्षा-स्त्री-४३०-२०७१, अलियापा, मना२५. काञ्चिः, “कमिवमि-(उणा-६१८) इति णौ साधुः, द्र० अभिलाषशब्दः ।
ङ्यां काञ्ची । *काइक्षण काङ्क्षा ।
काञ्चीपद-न.-६०७-3. कांच-५-३६४-सी
द्र० ककुमतीशब्दः । शिक्य ।
*काञ्च्याः पद स्थानमिति काञ्चीपदम् । *कच्यते बध्यतेऽनेनेति काचः ।
काञ्जिक न.-४१५ ४i७, २२म. काच-पु-१०६२-अन्य सव 137 मार
द्र० अवन्तिसोमशब्दः । क्षार ।
कञ्चयति दीपयति अग्नि, कञ्चते बध्नाति *कच्यते बध्यते इति काचः ।
दोपान् वा काञ्चिक, "कुसिकढदिक-'' (उणा-४५) 'काचस्थाली'-स्त्री-११४४-य, यही इतीके निपात्यते, काञ्च्यां पुरि भवं वा, चस्य जत्वे द्र०पाटलाशब्दः ।
पञ्जिकावत् काजिक, के जलमनक्तीति वा । काचिम न. १०७० (श५ १६१)--
काण-५-४५३ - अ. २१२७ पाणी.
कनन एकदृर, (एकाक्ष) । काच्छी-स्त्री-१०५६-२ શની માટી.
*'कमण निमीलने' काणयति चक्षुः इति काणः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org