SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ कलि प्रक्रियाकोशः द्र०अनीकशब्दः । | कलाप-पु.-६६४-स्त्रीनी उनी ४-हो, मेमा. *कल्यते क्षिप्यतेऽत्रेति कलहः, “कृपृकटि-" द्र०कटिसूत्रशब्दः । (उणा-५८९) इत्यहः, कल हीनबल हन्तीति वा *कल्यते इति कलापः, “कलेरापः” (उणा-३०८) "क्वचित्" ॥५।१।१७१॥ इति 'आपः' । इति डः, कलां जहातीति वा “ड्यापो बहुलं-" ॥२ कलाप-५-७८२-माण भवानुमायु. ।४।९९॥ इति पूर्वस्य हृस्वः। द्र०आसङ्गशब्दः । कलहस-(म..)-१३२७-मासस. * कल्यन्ते बाणा अनेनेति कलापः । कादम्ब । कलाप-पु.-१३२०-भारनु पाछु . *कलध्वनयो हंसाः इति कलहंसाः । पिच्छ, बह, शिखण्डक, (शिखण्ड), प्रचलाक । कला-स्त्री-१०६-यनो सोणमा भाग *कल्यते इति कलापः, कलां पातीति वा । *कल्यति संख्यामिति कला । कलाप-पु-१४११-समूह, समुदाय. कला-स्त्री-१३६-५४२ सब प्रभाए. द्र उत्करशब्दः । *कलयति कालगिति कला । *कल्यते इति कलापः, “कलेराप.” (उणा-३०८) कला-स्त्री-९०० -४सा, रीगरी. इति 'आपः' । शिल्प, विज्ञान । कलापक-धु-१२३२-हायान गणेमांधवानुमधन. * 'कलणू सङ्ख्यानगत्योरदन्तः"कल्यते इति कला कण्ठबन्ध । "भीषिभूषि-" ॥५।३।१०९।। इति बहुवचनाद् ‘अङ्। *कल्प्यते इति कलापः, के कलापकः, कला - कलाकेलि-पु-२२७-महेव. माप्नोतीति वा । द्र०अङ्गजशब्दः। *कलासु केलिरस्येति कलाकेलिः । कलापूर-धु-२९४- (शे. ८८ )-मे २नु कलाचिका-स्त्री-५९०- या नीयते। ४ist वामित्र. સુધીને ભાગ. कलाभृत्-पु-१०५-यंद्रमा. प्रकोष्ठ, (उपबाहु) । द्र०अत्रिहरजशब्दः । *करमञ्चति, आचिनोति वा पृषोदरादित्वात् कला- *कलां बिभर्तीति कलाभृत् , यौगिकत्वात् कलाचिका। निधिः । कलाद-पु-९०८-सोनी. नाहिंधम, स्वर्णकार, मुष्टिक । कलामक-धु-११६९-सभी २, सभी यो पा. *कलां आदत्ते इति कलादः, कल सुवर्ण कालि कलम । काम् आद्यति, आखण्डयतीति वा, अत एव कलधौत * कलां कलनाममतीति कलामकः । योति कलधौतम् । कलाय-y-११७०-वाटाणा कलाधिक -धु-१३२५-( २.१८२)-४४.. सतीनक, हरेणु, खण्डिक, (त्रिपुट)। द्रकुक्कुटशब्दः । *कल्यते इति कलायः, त्रिपुटाख्यः, “कुलिलुलि''(कलानिधि)-पु-१०५-यन्द्रमा. (उणा-३७२) इति 'आय.' कलामतीसारमयते वा, द्र०अत्रिदृग्जशब्दः । क लातीति वा। कलान्तर-न-८८१-व्यास. कलावती-त्री-२८९-तुम्पनी पी. वृद्धि । *कलाऽस्त्यस्यामिति कलावती । अमूलद्रव्यस्यापरा कला इति कलान्तरम् । कलि-धु-७९६-युद्ध, सा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy