SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कलकल काम । *कर्मशीलमस्येति कर्मशीलः । कर्म शूर-पु-३५४-२मा मायेस अय'ने यन- પૂર્વક પૂર્ણ કરનાર. कमठ । *कमणि शूरः इति कम शूरः । कर्म सचिव-पु-७१९ अमात्य सिवायना 1 6५२ નીમેલા મંત્રીઓ. द्र० आयुक्तशब्दः । कर्म सु सचिवः इति कर्म सचिवः, कमसहायः । (कम सहाय)-५-७१९ सभात्य सिवायना आम ઉપર નીમેલા મંત્રીઓ. द्र. आयुक्तशब्दः । कर्म साक्षिन -९८ - सू. द्र० अशुशब्दः । *कर्मणां साक्षीति कम साक्षी । कर्मान्त-धु-९६३-मेली भूमि. कर्मभू । *कर्मणामन्तो निष्पत्तिरत्रेति कर्मान्तः । कर्मार-धु-९२०-सु.२. व्योकार, लोहकार । * करोतीति कारः "कृगो मादिश्च" | (उणा-४०७) इति आरः', कम इयर्तीति वा । 'कर्मार-पु-११५३-वांस. द्र तृणध्वजशब्दः । 'कमीर-धु-१३९७-१२ यात२। २०. द्र० कबुरशब्दः । 'कमेन्द्रिय--१३८४-हाथ, ५, वाया, गुहा અને ગુઘન્દ્રિય કર્મેન્દ્રિય છે. (कट)-पु. न.-९७२-यास ५२मां सुं६२ नग२. (द्रोणमुख) । (कवुटिक)--.-९७२-परसा गाभामा श्रेष्ठ नगर. कष-पु.न.-८८४ साल भाषा प्रमाण अक्ष । * कर्ष तीति कर्षः, पुक्लीबलिङ्गोऽयम् । कर्षक-पु-८९०-भेत. कुटुम्बिन , क्षेत्रिन् , हलिन्, कृषिक, काषक, कृषिवल, [क्षेत्राजीव शि. ७८] । ____ *कर्षति भुवमिति कर्षकः तुष्टय-न-८४४-या२४५ प्रमाणकान. पल । कषण न.-८६४-ती. * कृष्यते भूमिरस्मिन् इति कर्षणं कृषिः । 'कष'फल'--११४५-मा। नाभनु . द्र०अक्षशब्दः । कर्ष-स्त्री-१०८०- नही. द्र० आपगाशब्दः । कर्षति रोधसीति कर्पू: स्त्रीलिङ्गः, “कृषिचमि-" (उणा-८२९) इत'ऊः। कहिचित्-अ.-१५३३--quत. कदाचित्, जातु । श्यथा-कर्हिचिद् भवतीति । कल-पु-१४०९-मधुर अवा. *कलते इति कल:, क सुख लातीति वा कलक-पु-१३४५-भ७ विशेष. शकुल । *कलयतीति कलकः, कल कायतीति वा । कलकण्ठ--१३२१-डायस. वनप्रिय, परभृत, ताम्राक्ष. कोकिल, पिक, काकपुष्ट, [मदोल्लापिन् , काकजात,रतोद्वह, मधुघोष, मधुकण्ठ, सुधाकण्ठ, कुहूमुख शे. १८०, घोषयित्नु, पोषयित्नु, कामताल कुनालिक शे. १८१, परपुष्ट, अन्यभृत् शि 11७] । *कलः कण्ठोऽस्येति कलकण्टः । कलकल-धु-१४०४-साहस कोलाहल । *कल्यते इति कलकलः,"अदुपान्त्य ऋभ्यामश्चान्ते" (उणा-१४) इति 'अ' प्रत्ययो द्वित्वच, कलो व्यक्तो'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy