SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वगेरेनु भूण. कन्द-५. - ११६६-उभ करहाट, शिफा, 'शिफाकन्द' । कनतीति कन्दः "शाशपि' (उणा - २३७) इति दः, पुंक्लब लिङ्गः कन्द्यतेऽन्विष्यते वा । कन्द - ५. - ११८९--सुरण ४६. अर्शोघ्न, सूरण, (सुरण) । *कन्द्यते इति कन्दः, पुंक्लीचलिङ्गः, मूलविशेषः । कन्दर-५.-न.स्त्री-१०३३-कृत्रिम गुझे. दरी । * कन्दन्ते विप्लवन्तेऽस्मिन् इति कन्दरः, त्रिलिङ्गः, “ऋच्छ्चिटि”– (उणा–३९७ ) इत्यरः कं दीर्यते, कं दृणातीति वा कन्दाः सन्त्यत्र वा, अश्मादित्वाद् रः । कन्दराकर-पु. १०२७ (शे. १५८) पर्वत. द्र० अचलशब्द | कन्दर्प-५. - २२८ - प्रभदेव. द्र० अङ्गजशब्दः । *कं अव्यय कुत्सायाम्, कं दपेऽस्येति कन्दर्पः । कन्दर्पा - स्त्री - ४५ श्रीधर्मनाथ भगवाननी शासन हेवी. *कमित्यव्यय, कं कुत्सितं दायतीति कन्दर्पा । 'कन्दलिन' - ५ - १२९४ - ९२. द्र० एणशब्दः । कन्दली - स्त्री . - पु . - न - १२९४ - ९२ नत. द्र० एणशब्दः । *कन्दान् लातीति कन्दली, श्यामवर्णा, हस्तायामा, महोदरी, त्रिलिङ्गोऽयम् | अमरस्त्वम् मत्वर्थीयेनन्तः आह । कन्दु- ५. - स्त्री . - ९२१ - लोदानु वासाण, तवी, उडाई, वगेरे. स्वेदनिका | कन्दन्त्येनामिति कन्दुः पुंस्त्रीलिङ्गः, भ्रमृत-' ( उणा - ७१६ ) इत्युः | कन्दुक - पु . - न . - ६८९ - डो. गेन्दुक, [गन्दुक शि.] *काम्यते क्रीडार्थिभिरिति कन्दुकः, पुंक्लीयलिङ्गः, "कमिति मेदेन्तिश्च' (उणा - ५४ ) इति उकः, कन्दुरेव Jain Education International १५१ पर्द वा “कुमारीक्रीडनेयसोः,” ॥७/२/१६ ॥ इति कः, के शिरा नमनोन्नमनेक्षणाद् दुनोतीति वा । कन्ध-स्त्री. - ५८६ - 33. धननि, ग्रीवा, शिरोधि, शिरोधरा । *कं शिरो धारयतीति कन्धरा "धारे" || ५ | १|११३ ॥ इति खो, धरादेशश्च । कन्धरामध्य-न. - ५८७- डोउनो मध्यभाग. 0 कृक । कन्यकुब्ज - 1 - ९७३- अन्य०४, नोदेश. महोदय, कन्याकुब्ज, गाधिपुर, कौश, कुशस्थल | * कन्याः कुब्जा अत्रेति कन्यकुब्जम्, तत्र हि जमदग्निना शापेन नरपतेः कन्याः कुजीकृता इति प्रसिद्धि:, "इयापो बहुलं " - ||२८|९८ || इति हूस्वः, हूस्वत्वाभावे कन्याकुब्जम् । कन्यस-५ -५५२ ( शे. ११६ ) नानोलाई द्र० अनुजशब्दः । कन्या - स्त्री - ५१० - कुमारी. कन्या, कनी । *कुमारयति क्रीडयतीति कुमारी, कुत्सिता मारोऽस्या वाऽनूढत्वात् । (कन्या) - स्त्री - ११६ - उन्याराशि. कन्याकुब्ज - १. - ९७४- अन्य देश. द्र० कन्यकुब्जशब्दः । * कन्याः कुब्जा अत्र कन्यकुब्जम्, तत्र हि जमदग्निना शापेन नरपतेः कन्याः कुब्जीकृता इति प्रसिद्धि:, "ड्यापो बहुलं " - || २|४|१९|| इति हस्वः स्वत्वाऽभावे कन्याकुब्यम् । कपट-न-५ -३७८-०१, ३५८. द्र० उपधिशब्दः । *कम्पयत्यनेनेति कपट, पुक्लीवलिङ्गः, "कपटकीकटादयः' (उणा - १४४ ) इति साधुः के मूर्ध्नि पटमिवाच्छादकमिति वा । कपर्दा'-५-२००-१४२नी नटा [] जटाजूट | For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy