SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पदण्ड एरण्ड-५-११५० - २ डा. पञ्चाङ्गुल, व्याघ्रपुच्छ, गन्धर्व हस्तक, उरुवूक, (उरुवुक) रुवुक, रुवूक, रुचक, चित्रक, चञ्चु, मण्ड, बर्द्धमान, व्यम्बक, (व्यडम्बन) १३८ *रयति वायुमेरण्डः'पिचण्डैरण्ड”(उणा - १७६) sers निपात्यते । 'रावत' - ५ - १९४३ - नारंगीनु ठाउ द्र० नागरङ्गशब्दः । एर्वारु- स्त्री - १९८९ - १४. चिभिटी, कर्कटी, वालुङ्की, त्रपुसी, 'उर्वारु, उर्वा, एर्वा' । *ति' हिनस्याति मेर्वारुः, पुंस्त्रीलिङ्गः “उवे - रादेरुदेतौ च” (उणा – ८१४) इत्यारुः । *पर्यालु' -स्त्री-११८९-अडी द्र० एवरुिशब्दः । 'एलगज'- ५. - ११५८ - वाडियो. द्र० एडगजशब्दः । व.-१५४२ ( शे. २०१) - निश्चय अर्थ मता વનાર અવ્યય. [द्र० इतिशब्दः शे० २०] । एव-१-१५४२ (शे. २०० ) - सराय मताનાર અવ્યય. ऐकागारिक- ५ - ३८२ -२२. चोर, प्रतिरोधक, दस्यु, पाटच्चर - ( पटचोर) स्तेन, तस्कर, पारिपन्थिक, परिमोषिन्, परास्कन्दिन्, मलिम्लुच, [चोरड, रात्रिचर, २० ८५ चौर शि. २६] । "एकमसहायमगार प्रयोजनमस्य ऐकागारिक:, "एकागाराच्चौरे” ॥६४॥१९८॥ इति इक ऐकाग्र - १ - १४५८ द्र० अनन्यवृत्तिशेदः । * एकाग्रमेवैकाग्र प्रज्ञादित्वादण् । ( ऐडविड) - ५ - १८९-२ देवता. द्र० इच्छा सुशब्दः । ssसांविति ईडविड् विश्रवाः “ईडेरविड् 1. ह्रस्वश्व" ( उणा-८७९) तस्यापत्य ऐडविड:, इडविड् धनदातेत्यन्ये । Jain Education International अभिधानव्युत्पत्ति [वद्, वा, यथा, तथा एवम्. शे. २०० ] । एवम् - अ.-- १५४२ (शे. २०१) - निश्चय अर्थ બતાવનાર અવ્યય. [द्र० इतिशब्द: शे. २०१]। एवम् अ.- १५४२ (शे. २०० ) सराप मता વનાર અવ્યય. [द्र० एवशब्दः शे. २०० ] । एषण - ५- ७७९- दानु मा. प्रक्ष्वेडन, सर्व लौह, नाराच, [लोहनाल, अवसायक शे. १४४] | * इष्यतेऽनेन इति एषणः । एषणा - स्त्री - ३८८ - भांगली उ२वी. द्र० अध्येषणाशब्दः । * एषणमेषणा " इषोऽनिच्छायाम् ” ( ५|३| ११२ ) इत्यनः । एषणी - न. - ९२४ - प्राण शेोधवानुं शेडवानुं शस्त्र. नाराची । *इष्यते अन्विष्यते व्रणोऽनया इति एषणी, "इषोऽनिच्छायाम्” (५।३।११३ ) इत्यनः गौरादित्वात् ङीः । ऐतिय - 1. - २५९-४तिहास, भूना नभानांनी वात. [ ( पुरातनीवार्ता), इति ह इति निपातसमुदायः, * उपदेशपारम्पर्ये वर्तते, इतिह इत्येव ऐतिह्यम्, भेषजादित्वात् यण् । ऐन्द्रलुप्तिक- ५ - ४५२ - टासीयो. [ खलति, खल्वाट, (खलत), शिपिविष्ट, बभ्रु [खलत शि. 3२] । * इन्द्रलुप्तकेशन तेन चरत्यैन्द्रलुप्तिकः । affa-y-009-240881. द्र० अर्जुनशब्दः । इन्द्रस्यापत्य इति ऐन्द्रिः । ऐन्द्री - स्त्री - ११३-०४येष्ठा नक्षत्र, For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy