SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ अभिधानव्युत्पत्ति देवलोक इत्यादि] [फलोदय, मेरुपृष्ठ, वासवावास, सैरिक, इरिण । दिदिवि दीदिवि, द्यु, दिव शे. 3] । *ऊषस्य निवास इति ऊपरम् , “रोऽश्मादेः" * ऊर्ध्वश्चासौ लोकश्च इति ऊर्ध्व लोकः । (६।२।७१) इति चातुरथिको रः, ऊषोऽस्यास्तीति वा ऊर्मि-पु-स्त्री-१०७५-पाशीना भोगन, साडे।. मध्वादित्वाद् रः । द्र० उत्कलिकाशब्दः । ऊष्म-पु-१५७-श्रीमतु, सने अपामा. इयति इति ऊर्मिः, पुंस्त्रीलिङ्गः, "नते रूच्चा द्र० ऊष्णशब्द: तः” (उणा-६८९) इति मिः । * ऊष्मयति इति ऊष्मः ऊष्मप्रतिकृतिर्वा । ऊर्मिका-स्त्री-६६३-बीटी, ८. अङगुलीयक । (ऊष्मक)-धु-१५७-श्रीष्मातु, अने अपाटमा *ऊर्मिप्रतिकृतिः इति ऊर्मिका । द्र० ऊष्णशब्दः । ऊर्मिमत्-न.-१४५७-qiz. ऊष्मन्-५-११०२-२भी, हूँ. द्र० अरालशब्दः । बाष्प । *ऊर्म यो भङ्गाः सन्ति अस्य इति ऊर्मिमत् । * ऊषति रुजति इति ऊष्मा, पुलिङ्गः, “मन्' ऊल्ब न.-५४०-शु अने ३धिरनु मिश्रा, (उणा-९११) इति मन् । कलल | ऊष्मायण-न.-१५७ (शे. २५)-श्रीमतु *अलति इति ऊल्बम् , पुक्लीबलिङ्गः, शुक्र । અને અષાઢમાં. शोणितसमवायः । द्र० उष्णशब्दः । 'ऊर्व-पु-११००-43वानस. ऊह-५-३११- युक्ति पूq ४ विया२ते. मुद्धिना द्र० और्वशब्दः । પાંચમે ગુણ. ऊष-पु-९४०-मारी भारी. *ऊहन' इति ऊहः युक्तिगम्यतकः । *ऊषति ऋजति इति ऊषः । ऊह-न-३२३-विया२।।. ऊषण-.-४१९- भरी. द्र० अध्याहारशब्दः । मरिच, कृष्णाभ, कोलक, वेल्लज, धार्मपत्तन, *ऊहन इति ऊहः ऊहाऽपि । यवनप्रिय [द्वारवृत्त, मरीच, बलित शे. १०२] । *ऊषति रुजति इति ऊषणम् । ऊहा-स्त्री-३११ (शि. 1८) युक्तिपू' विया રવું તે, બુદ્ધિને પાંચમે ગુણ. ऊषणा-स्त्री-४२१ (शे. १०२)-पी५२. द्र० उपकुल्याशब्दः । (ऊहा)-श्री-३२३-विया२७. ऊषर-.-९३९-अनशन तेवी द्र० अध्याहारशब्दः । ઉખર ભૂમિ. *ऊहन इति ऊहा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy