SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः उशनस्र - ११९ - शु. शुक्र, मधाभव, काव्य भार्गव, कवि, षोडशाचिषु दैत्यगुरु ( असुराचार्य) धिष्ण्य, [भृगु शे. ५] । "वष्टेः कनसू " * वष्टीति उशना, ( उणा - ९८५) । उशस् - स्त्री. - १४३ ( शे. २० ) - रात्री द्र० इन्दुकान्ताशब्दः । उशीर - न.- ११५८-अजा वाजानु भूण. [] वीरणीमूल, 'अभय, नलद, सेव्य, अमृणाल, जलाशय, लामज्जक, लघुलय, अवदाह, इष्टकापथ' । * उश्यते इति उशीर पु'क्लीबलिङ्ग : 'घसिवशि" - ( उणा - ४१९) इति किदीरः प्रत्ययः । उषणा - स्त्री-४२१ (शे. १०३ ) - पी५२. द्र० उपकुल्याशब्दः । उपध-५ - १०९९- अग्नि द्र० अग्निशब्दः । *उषसि रात्रौ बुध्यते इति उपर्बुधः, "वाऽहयादयः " ( ११३५८) इति साधु | उपस्र - १-१३९- प्रलात आण. द्र० अहर्मुखशब्दः । * ओषत्यर्क करैः इति उपः "मिथिरज्ज्युपि” - ( उणा - ९७१ ) इति अस् प्रत्ययः । उषा - स्त्री - १४३ - रात्रि. द्र० इन्दुकान्ताशब्दः । *ओषति दहत्यहः क्लेश इति उषा अव्ययमपि । उषा - स्त्री - १२६५ - गाय. द्र० अध्न्याशब्दः । * उपत्यशिवं इति उपा । उषा - स्त्री - १५३३ - रात्रि दोषा, नक्त । *उपति इति उषा बाहुलकात् कित् आप्रत्ययः, रात्रिनो छेडो, *प्रति इति उषा यथा उपातनः । अ. १७ यथा उपातनो वायु : उषा-स्त्री. - १५३६ - निशांत प्रातः अन. Jain Education International १२९ उष्णावरण 'उषा' - स्त्री- १०१९ -थाणी तपेशी. द्र० उखाशब्दः । उषाकोल - ५ - १३२५ (शे. १४३) - मुडडी. द्र० कुक्कुटशब्दः । (उषारमण ) - ५- २३० - अमनो पुत्र. द्र० अनिरुद्धशब्दः । उषित- ५ - १४८६ - सु. प्लुष्ट, पुष्ट, दघ । उप्यते इति उपितः, उषेमतान्तरेण अत्र इट् । उपेश-५ - २३० - अमनो पुत्र. द्र० अनिरुद्धशब्दः । * उपा बाणदुहिता तस्या ईशः इति उषेशः, यौगिकत्वात् उपारमणः । उष्ट्र-५-१२५४-जंट. []क्रमेलक, कुलनाश, शिशुनामनू, शल, भोलि, मरुप्रिय, मय, महाङ्ग, वासन्त, द्विककुद् दुर्ग लङ्घन भूतघ्न, दाशेर, रवण, कण्टकाशन, दीर्घग्रीव, केल्किीर्ण, [म - शि. 111] | *उपते दाते मरौ इति उष्ट्र: ' सूमूखन्युषिभ्यः कित्” ( उणा - ४४९) इति ऋ । उष्ण-५- १५७ - ग्रीष्मऋतु के भने अषाढमां. उष्णागम, ग्रीष्म, निदाघ, तप, ऊष्म ऊष्मक, [ऊमायण, आखोर, पद्म शे. २५ / २६ ] । *ओषति इति उष्णः “धृवीह्वा " - (उण । - १८३) इति णः कित् । उष्ण-५-३८४ क्ष, होशियार. दक्ष, पेशल, पटु उष्णक, सूत्थान, चतुर । *ओषति दहतीति उष्णः, 'वृवीह्वा" - (उणा१८३ ) इति णक् । उष्णक-५-३८४-हक्ष, होशियार. द्र० उष्णशब्दः । * उष्णं क्षिप्रं करोति इति उष्णकः, "सीताच्चकारिणि ॥७।१।१८६ ।। इति कः । (उष्णवरण ) - 1 - ७१७ - रानु छत्र. द्र· आतपवारणशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy