SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १२७ उलूक उरु-पु-१११४ (शे. ७४१)-क्ष, 3 शारद्वती पुण्डरीका, सुरसा सूनृतापि च । द्र०अहिपशब्दः सुवाता कामला हसपादी च सुमुखीति च ॥५॥ उरुक्रम-पु-२१९-(शे ६५)विष, नाराया. मेनका सहजन्या च, पर्णिनी पुञ्जिकास्थला । द्र०अच्युतशब्दः । ऋतुस्थला वृताची च, विश्वाचीत्यप्सरःस्म्यिः ।।६।। उरुगाय-पु-२१९ (शे.१५)-वि। नारायण. उर्वशीरमण-५-७०१-५२२५ २, शानो पति. ट्र०अच्युतशब्दः उरुरीकुत--१४८८-२वी१२ ४२ पुरूरवस् , बोधे, ऐल । *उर्वश्या रमणः इति उर्वशीरमणः । द्र०अङ्गीकृतशब्दः । 'उर्वारु'-स्त्री. ११८९-१४॥ ऊरुरीक्रियते स्म उरुरीकृतम् । “ऊर्याद्यनुकरण' द्र० एर्वारु शब्दः । ।।३।११२॥ इति गतिस ज्ञायां गतिक्वन्यस्तत्पुरुषः” ॥३॥१॥४२॥ इति समासः । 'उर्वालु'-स्त्री-११८९--18 द्र० एर्वारु शब्दः । उरोज-पु. (६.व.)-६०३-स्तन उीं-स्त्री-९३५ - १८वी. ट्र० उरसिजशब्दः । द्र० अचलाशब्दः । *रसि जातौ इति उरोजी । *उवीं विस्तीर्णत्वात् । उर्वङग-पु-१०२७ (शे. १५८)--त. उवीं धर-पु-१८ (परि.)-पत, २१ ट्र०अचलशब्दः । उवी भृत् -पु-१८-५वत, २:M. उर्वङ्गपु-१०७४ (शे. १७) समुद्र उलक्का-स्त्री-११०२-निनो भोटरी वादा. द्र०अकृपारशब्दः । *ज्वाला महती उलकायति. ज्वलतीति वा उर्वरा-स्त्री-९३९-४यां सब प्रा२नु धान्य "निष्कतुरष्क" (उणा-२६) इति के निपात्यते । થાય છે તે ભૂમિ उलन्द-'.-२०० (शे. ४७)-श७२, महादेव. ऊर्वति क्षुधमुर्वरा "जटर” (उणा-४०३) द्र० अट्टहासिन्शब्द: । इत्यरे निपात्यते ऊरूनियर्ति वा सव सस्यमस्यां उलप-५-१११८-विस्तार पामेल यो १०सर्व सस्याभूमिः । पाणी वेडी. उर्वशी-स्त्री-१८३ - अशा नामनी २५२२१, प्रतानिनी, गुल्मिनी, वीरुधू । વર્ગની વેશ્યા. स्वलते वेष्टते इति उलपः “विष्टपालेप"-(उणा0ऊरू अश्नुते नारायणस्योरूद्भवत्वात् उर्वशी, ३०७) इत्य पे निपात्यते । पृषोदरादित्वात् हृस्वः, यल्लक्ष्य-ऊरूद्भवा नरसखस्य मुनेः । उलप-पु-११९४ ४ ४.२४ ओभर घास. सुरस्त्रीमुखग्रहणात् प्रभावत्याद्याः यद व्याडिः - वलवज । अथब्रह्मणोऽग्निकुण्डात् समुत्पन्नाप्रभावती । * वलते इति उलपः "विष्टपालेप"-(उणावेदितलाद् वेदिवती, यमात् पुनः सुलोचना ॥१॥ । ३०७) इत्यपे निपात्यते । उर्वशी तु हरेः सव्यभुरु भित्त्वा विनिर्गता । उलूक-पु-१३२४ धुवर रम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ।।२।। घूक, निशाट, काकारि, कौशिक, पेचक, शिरसस्तु महाचित्रा, स्मृता काकलि सावसा । दिवान्ध, "दिवाभीत' । मरीचि सृचिका चैव, विद्युत्पर्णा तिलोत्तमा ॥३॥ *अलति इति उलूकः, "शम्बूक"-(उणा-६१) अट्रिका लक्षणा क्षेमा, दिव्या रामा मनोरमा । इत्यूके निपात्यते ऊच्चैलो कले, ऊध्वौ कर्णावस्येति वा. हेमा सुगन्धा सुवपुः, सुबाहूः सुव्रता सिता ॥४॥ | पृषोदरादित्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy