SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उन्नस ११८ अभिधानव्युत्पत्ति *उन्नीयते इति उन्नयनम् । * उन्मिपति स्म इति उन्मिषितम् ।। उन्नस-५-४५२-या नावा!. उन्मीलन-न-५७८-मां५ मावी ते. उग्रनासिक । उन्मेष । * उन्नता उद्गता वा नासिकाऽस्य उन्नस: *उन्मील्यते इति उमीलनम् । "उपसर्गात्" ॥७३।१६२॥ इति नसः समासान्तः । उन्मुख-५-४५७-या भुवाणी. उन्नाह-१०-४१६-3100, राम उत्पश्य । द्र. अवन्तिसोमशन्दः । *ऊर्ध्व मुखमस्य इति उन्मुखः । *उन्नह्यत्यनेन इति उन्नाहम् । उन्मूलित-न.-१४८०-भूणभांथाली नांगेल. उन्निद्र-१०-११२९-भाले ५. द्र० आवहितशब्दः । द्र उच्छवसितशब्दः । * उन्मूल्यते स्म उन्मूलितम् । *उत्क्रान्त निद्रामुन्निद्रम् । उन्मेष-पु.-५७८-मां मोसमी ते. उन्मत्त-पु.-११५१-धतुरे।. उमीलन । द्र० कनकायशब्दः । *उन्मेषणमुन्मेषः । उन्मत्तवेष-धु-२००-(शे ४५) ४२, महादेव उपकण्ठ-न.-१२४९-औषया यारे ५गे टीने द्र० अट्टहासिन् शब्दः । यासते. उन्मदिष्णु-.-४२९-6-भत्त. उत्तेरित, आस्कन्दित । उन्मादसंयुत । *उपनतः कण्ठोऽस्मिन् इति उपकण्ठम् । *उन्मादशील उन्मदिष्णुः “उदःपचि"-(५।२। उपकण्ठ-न.-१४५०-103, सभी५. २९) इतीष्णुः । द्र० अन्तिकशब्दः । उन्मनस-.-४३६-उत्साडी, सातु२. असमीपः कण्ठोऽस्य इति उपकण्ठम् । द्र० उत्कशब्दः । उपकरण--.-७१६- २, या४२ वगेरे परिवार. * उद्गत मनोऽस्य उन्मनाः । परिच्छद, परिवह', परिबर्हण, तंत्र, परिस्पन्द, उन्मन्थ-५-३७१-लिसा. परिकर, परिवार, परिग्रह [परिजन, परिवहण-शि. ] । द्र० अपासनशब्दः। *उपक्रियतेऽनेनोपकरणम्, परिजनोऽपि । ___ *उन्मथ्नाते र्घत्रि उन्मन्थः । उपकर्या-श्री-९९३ (शि. ८१)- भाडेस, तमु उन्माथ-पु-९३२-५शुपक्षी वगेरेने ५४वानो ડેરા વગેરે. शंसो. उपकारिका, उपकार्या । कुटयन्त्र, [पाशयत्र शि. ८२] । *उपक्रियते इति उपकर्या, पटमण्डपादि *ऊर्ध्वपातान्मथ्यतेऽनेन इति उन्माथः । राजसदनम् । उन्माद-धु-३२०-धेसा, यित्तभ्रम. चित्तविप्लव । उपकारिका-स्त्री-९९३-२४ महेस, तमु, २१, वगैरे. *उन्मदन इति उन्मादः। उन्मादसंयुत--४२९-भत्त. उपकार्या [उपकर्या शि. ८१] । उन्मदिष्णु । *उपकरोति इति उपकारिका । उन्मिषित-न. ११२८--भासेसुपु५. उपकार्या-स्त्री-९९३-शन महेस, तमु, डे। वोरे. द्र० उच्छवसितशब्दः । उपकारिका (उपकर्या शि. ८१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy