SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ * उत्कण्ठा संजाताऽस्योत्कण्ठितः। उत्कर-धु-१४११-समूह समुदाय द्र० आकर शब्दः । *उत्कीर्यते इति उत्करः। उत्कर्ष'-५-१५०६-अतिशय घाणु द्र० अतिमात्रशब्द: । *उत्कृष्यतेऽनेन इति उत्कर्षः । उत्कलिकात्री-३१४-उत्साह Bal द्र० अरति शब्दः । *उत्कलनमुकलिक "कीकल्यलि-" (उणा-३८) इति इकः। उत्कलिका-स्त्री-१०७५-पाएन। भोज, सारे. तरङ्ग, भङ्ग, वीचि, ऊर्मि, । *उत्कलते इति उत्कलिका "क्रीकलि”-'उणा-३८) इतीकः । उत्कुण-धु-१२०९-His मत्कुण, कोलकुण, उद्दश, किटिभ, * उत्कुणति इति उत्कुणः । उत्कोच--७३७-४ान, लेट, सांय. द्र० आमिषशब्दः । *उत्कुच्यते भाष्यत उत्कोचः उत्कोचयति गर्व पि कार्य मल्पी करोति । उत्क्रमः-पु-१५११-सटी म. मनाना व्युत्क्रम, अक्रम । *उत्क्रमण इति उत्क्रमः । उत्क्रोश-५-१३३५-भावान नाश नार १२२५क्षी. मत्स्यनाशन, कुरर । * उच्चैः क्रोशत्युत्क्रोशः । उरिक्षप्तिका-स्त्री-६५६-४ाननु माय कर्णान्दु (कर्णान्दू शि. ५४) । *ऊत्क्षिप्यते स्मोक्षिप्तिका । उत्तस-५-६५४-भाथा ५२ भुइटारे नांभाग द्र० आपीडशब्दः । *उत्तस्यतेऽनेनोत्तसः "व्यावाभ्यां" (उणा५६५)इति स: पुक्लीबलिङ्गः। उत्तस-पु-६५४-४ाननु आभूषय. अवतंस, कर्णपूर । उत्तप्त--.-६२४-शु भास. अभिधानव्युत्पत्ति वल्लूर, 'वल्लुर' । * उत्तप्यते शोष्यते उत्तप्तम् । उत्तम-न.-१४३८-भुध्य प्रधान. द्र० अग्रशब्दः । *अतिशयेन उद्गतमुत्तमम् , “प्रकृष्टेतमप्" (७।३।५)इति निपात्यते । उत्तमर्ण-पु.-८८२-अपा२, ना धारना२. दायक । *ऋणे उत्तमः उत्तमणः । उत्तमाङ्ग-न.-५६६-भरत. शिरस् , मूर्धन् , मौलि, मुण्ड, क, मस्तक, वराङ्ग, करणत्राण, शीर्ष, मस्तिक । *उत्तम च तदङ्ग चोत्तमाङ्गम् । उत्तर-न.-२६३-उत्तर, पास प्रतिवचस् । उत्तरन्ति अस्मात् उत्तरम् , उदो वा तरम् । (उत्तरकुरु)-पु-९४६-पाय उत्त२१२. उत्तरङ्ग--.-१००६ ६ारनु०५२नु ४०४,मोतर . द्वारस्य ऊध्वे' उपरि तिर्यगू निहितं दारु उत्तरमूर्ध्व गच्छति उत्तरङ्गम् , "नाम्नो गमः” (५११ १३१) रति खड् । उत्तरच्छद-पु-६७६-माछा, उत्त२५८. निचोल, प्रच्छदयट, निचुल, (निचुलक) । * उत्तरं छाद्यतेऽनेन इति उत्तरच्छदः । उत्तरदिक्यति-पु-११०७ (श. १७२) वायु, ५३न. द्र० अनिलशब्दः । उत्तरफल्गुनी-स्त्री-११२-उत्त२३८गुनी, नक्षत्र. अर्य मदेवा । *उत्तरेति विशेषणविशिष्टा, फल्गुनी उत्तरफल्गुनी, उत्तरफल्गुन्यावुत्तरफल्गुन्य इति । उत्तरभद्रपदा-स्त्री-११५-उत्तरभाद्रपद नक्षत्र अहिर्बुध्नदेवता, प्रोष्ठपदा । उत्तरा-स्त्री-१६७-उत्तर शि. 0 उदीची, [अपाचीतरा शे. 31] । *अतिशयेनोत्कृष्टा उत्तरा, "द्वयोविभज्ये च तर " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy