SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः आमन्त्रण - न . - २६१-संबोधन सम्बोधन | * आमन्त्र्यतेऽनेन इति आमन्त्रणम् । आमय- ५ - ४६३ - रोग द्र० अपाटवशब्दः । *"कुगुवलि" - ( उणा - ३६५ ) इति अये आमय: आमीनाति इति वा । आमयाविन्-५-४५९ - रोग द्र० अपटुशब्दः । *आमयोऽस्त्यस्य इति आमयावी, “आमयाद्दीर्घश्व” ( ७ | २|४८) इति विन् । आमलकी - त्रि. - ११४५ - आमणा ८७ धात्री, शिवा 'तिष्यफला, अमृता, वयस्था' । *आमलते धारयति गुणान् इति आमलकी “कीचक”–(उणा-३३) इत्यके निपात्यते त्रिलिङ्गोऽयम् । ( आमावास्य) - ५ - ८२३ - पक्षने अते थते। यज्ञ दर्श । * कृष्णपक्षान्ते यज्ञः इत्यर्थः । आमिक्षा - स्त्री - ८३१-यज्ञमां पातु अने गरम દૂધમાં નાંખેલું દહીં, [D] क्षीरशर, पयस्या | * आमृद्नाति चित्तम्, आमीयते क्षिप्यते दध्यत्रेति वा आमिक्षा, “लाक्षाद्राक्षा'- ( उणा - ५९७ ) इति निपात्यते । आमिष - 1 - ५७-मांस भने सोही दूध वा સફેદ હાવા રૂપ પ્રભુના મૂળાતિશય પૈકી ત્રીજે અતિશય. आमिष - पु. न. - ६२२-भांस मांस, पलल, जङ्गल, रक्ततेजस्, रक्तभव, क्रव्य, काश्यप, तरस, मेदस्कृत् पिशित, कीन, पल [उद्ध, समारट, शे. १२८ लेपन, शे. १२८ ] *अमति गच्छति कार्यमनेन इति आमिषः पुंक्लीचलिङ्गः, “अमिमृभ्यां”- (उणा–५४९) आमिषतीति वा । आमिष - पुन. - ७३७-सांय, लेट Jain Education International आम्रातक प्राभृत ढौकन लञ्चा, उत्कोच, कौशलिक, उपचार, उपप्रदान, उपदा, उपहार, उपग्राह्य, उपायन । * आमिषमिव इति आमिषः पुकी बलिङ्गः, परप्रतिलोभनात्, अमत्यनेन स्वच्छभावं वा । अक्त-५-७६५-९४ धारा सैि द्र० अपिनद्धशब्दः । *आमुच्यते बध्यते स्म इति आमुक्तः । आमुष्यायण - ५ - ५०२- यात पिताना पुत्र अमुष्यपुत्र. प्रख्यातवन्तृक । *अमुष्यापत्यमामुष्यायणः नादित्वादायनणि "अदसोऽकञायणोः " ( ३।२।३३) इति षष्ठयलुप् । आमोद-५ - ३१६- मननी प्रसन्नता द्र० आनन्दशब्दः | *आमोदन इति आमोदः । आमोद-५-१३१०-२ सुधी य તેવી सुग ंध. विदूरग | *आसमन्तात् मोदतेऽनेन इति आमोदः । आमोदिन- ५ - १३९१ - सुवास, मुख्यवास विंगे. રેતી ધ मुखवासन, इष्टगन्ध, सुगन्धि । * आमोदः अस्ति अस्य आमोदी । आम्नाय ५-८० गुरु परंपरागत उपदेश []पारम्पर्य, सम्प्रदाय, गुरुक्रम । *आम्नायते इति आम्नायः । आम्नाय - ५ - २४९ - १६ D स्वाध्याय, श्रुति छन्दस् वेद । *आम्नायते पारम्पर्येण इति आम्र -५ - ११३३ - चूत, सहकार [माकन्द रसाल, शि. १०१ ] | * अम्यतेऽभिलष्यते इति आम्रः "चिजि” ( उणा - ३९२ ) इति रो दीर्घश्च । आम्रातक-- १९५२ -सी खां, अमृतवृक्ष वर्षपाकिन्, 'पीतन, कपीतन, (अम्रातक) ' । * अमति इति आम्रातकः " श्लेष्मातका" - ( उणा - ८३ ) इति निपात्यते आनं अतति कपिचूत For Private & Personal Use Only आम्नायः । www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy