SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आत्मन् namanna क्षेत्रज्ञ, पुरुष, चेतन [जीव शि. १२३] । | *अतति संसरति इति आत्मा पुलिङ्गः। "सात्म"-(उणा-९१६) इति मनि निपात्यते । आत्मन्-पु-१३७६-स्वभाव २५३५. स्वरूप, स्वलक्षण, स्वभाव, प्रकृति, रीति सहज, धर्म, रूपतत्त्व, सर्ग, निसर्ग, शील, सतत्त्व, संसिद्धि, । *अतति अनेन इति आत्मा । आत्मप्रवाद-4.-२४७-सातभु पूर्व *नयदर्शनैरात्मान प्रवदति इति आत्मप्रवादम् । आत्मभू-पु-२१३-ब्रह्मा द्र० अजशब्दः । *आत्मनः भवति इति आत्मभूः यौगिकत्वात् आत्मयोनिः इत्यर्थः । आत्मभू-पु.-२१७-विY द्र० अच्युतशब्दः । *आत्मनः भवति इति आत्मभूः । आत्मभू-पु.-६ (५२)-[१॥ [द्र० आत्मज शब्दः । (प२ि.)] (आत्मभू)-पु-२२९-भद्देव O(मनोयोनि, चेतोभव, श्रृङ्गारयोनि. श्रृङ्गारजन्मन् , सङ्कल्पयोनि, स्मृतिभू , आत्मयोनि) । आत्मभरि-५-४२७-पेटम। स्वोदरपुरक, कुक्षिम्भार, उदरम्भरि । *आत्मान एव बिभर्ति इति आत्मभरिः "कुश्यात्मो'- (५।१९०) इति खिः । (आत्मयोनि) पु.-२२९-४ाभव द्र० आत्मभूशब्दः । आत्मयोनि-:-६-(परि) श्रमा द्र० आत्मजशब्दः । (आत्मयोनि) पु.-२१३-ब्रह्मा द्र० अजशब्दः । आत्मरुह-पु-६ (परि.)-यमा द्र० आत्मजशब्दः । आत्मसंभव-पु-६ (५२.)-यमा द्र० आत्मजशब्दः । अभिधानव्युत्पत्ति आत्ममृति-धु-६ (५२.)-यमा द्र. आत्मजशब्दः । आत्माशिन्-धु-१३४४-माती द्र० अण्डजशब्दः। *आत्मैव आत्मा मत्स्यजातिः तां अनाति इति आत्माशी । आत्मीय-त्रि-५६२-पोतानु निज, स्व, स्वकीय *आत्मनोऽयं इति आत्मीयः “दोरीयः" (६।२।३२) इति ईयः निपात्यते । आत्रेय-५-६२-२सपातु द्र० अग्निसम्भवशब्दः । *अत्रेरपत्यमिव तज्जन्यत्वात् आत्रेयः । आत्रेयी-स्त्री-५३५-४२१४ा स्त्री द्र० अवीशब्दः । *आत्रायते इति आत्रेयी “य एच्चातः " (५।११२८) गौरादित्वाद् ङीः, अरपत्यमित्येके। आथर्वण-न. ९९७-७१९ ३६५ाहानु शांतिघर शान्तिगृह [शान्तीगृह शि. ८७] । *आथर्वणिकानां धर्म आम्नायः सङ्घो वा आथर्वणः “आथर्वणि"-(६।३।१६७) इति अणि साधुः सोऽत्रास्ति आथर्वणम् अभ्रादित्वात् अः । आदर्श-५-६८४-मार से। द्र० आत्मदर्श शब्दः । *आदृश्यते रूपमस्मिन् इति आदर्शः । आदान)-'.-७३८-04 पासेथा अक्षय ५२७. आदि-पु-१४५९ - प्रथम पडे द्र० अग्रशब्दः । *आदीयते प्रथमतयेत्यादिः पुलिङ्गः धर्म वृत्तित्वेऽपि अजहल्लिङ्गः यथा-आदिगर्ग कुलम् । आदिकवि-पु- ८४६- (शि. ७४)- ५ द्र० कविशब्दः । आदितेय (प.प.)-५-८८ हेव ट्र० अनिमिषशब्दः । *न ददाति दुःरवमित्यदितिः 'नगोदागो-" (उणा-६६७) इति डितिः अदिते.मदिती तस्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy