SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आटपुरुष अभिधान-ध्युत्पत्ति (आटरुष)-पु-११४०-१२शी (वनस्पति विशेष) तुवरी, वर्णा ! द्र०आटरूषकशब्दः । ____ *आ ढौकते इति आढकी 'कीचक"-(उणा-३३) *आ अटति इति आटरूपः "कोरदूष-(उणा | इत्यके निपात्यते । -५६१ इत्यूषे निपात्यते । आढकी-स्त्री-१०५६-सौराष्ट्रनी भाटी, ५८:51. आटरूषक-११४०- . ५२७शा-(वनस्पति विशेष) सौराष्ट्री, पार्वती, काक्षी, कालिका, पर्पटी, वृष, वासा, (आटरूष, अटरूष) वैद्यमातृ, सती, तुवरी, कंसोद्भवा, काच्छी, मृदाह्वया-मृद् सिंही, वाशिका, सिंहास्य, वासक, वाजिदन्तक [वाशा, (मृत्तिका, मृत्स्ना, मृत्सा)। अटरूषक शि.१०२] । *आढौकते इति आढकी । ___*आ अटति इति आटरूषः आटरूषः एव इति आढय-पु-३५७-धनवान, धनाढ्य आटरूषकः स्वार्थे कः । इभ्य, धनिन् ईश्वर, ऋद्ध, (समृद्ध)। आटि-स्त्री-१३३८- प्रारनु पक्षीश। *अध्यायन्ति इति आढयः पृषोदरादित्वात् आति, 'आटी आडी' शरारि 'शरालि, आढौकते इति ‘शिक्यास्यादयः-(उणा--३६४) शराली, शराति, शराटि, शराडि' । इति यान्तो निपात्यते। *आतति इति आटिः बाहुलकात् णिदिः । आणवीन-न.-९६६-४गनु तर अणव्य । 'आटी'-स्त्री-१३३८-शरा भेजतनु पक्षी *अणोः क्षेत्र' इति आणवीन' "वडणुमाषात्" द्र०आटिशब्दः । (७।१।८२) इति यः पक्षे ईनञ् च । आटोप-५-१४९९-मावेश, २ आणि-पु. स्त्री-७५६-५शन पास। आवेश, सरम्भ । अणि । *'ट्रपः सौत्रः' आटोपनं इति आटोपः । *अणति शब्दायते इति आणिः कृशकृटि"आडम्बर-पु. न.-७९९-युछने। ५७६, ढोस (उणा-६१९) इति वा णिदिः पुंस्त्रीलिङ्गः, अक्षस्य पडह । नाभि क्षेप्यस्य काष्ठस्याऽग्रेऽन्ते बन्धार्थ कीलः इत्यर्थः। *आदम्यते इति आडम्बरः "जहर"-(उणा आण्ड---६१२ (शि.४७)-2431A ४०३) इत्यपरे निपात्यते पुंक्लीबलिङ्गः ।। द्र०अण्डकशब्दः । 'आडी-स्त्री-१३३८- मे रनु पक्षी, शरारी आतङ्क-५-३०१-भयान २सनो स्थायी भाव भय द्र०आटिशब्दः भय, भी, भीति, आशङ्का, साध्वस, दर, आढक-त्रि-८८६-या२ प्रश्य प्रमाण माना कोरे भिया । चतुर्भि प्रस्थैः आढौक्यते इति आढकः त्रिलिङ्गः *आतङ्कन इति आतङ्कः । "कीचल”- (उणा-३३) इत्यके निपात्यते ।। आतङ्क-५-४६२-२॥ आढकवाप-पु-९६९-४ मा५ धान्य पापी टअपाटयशब्दः । २४५ ते १२. *आतङ्कत्यनेन इति आतङ्कः । आढकिक । आततायिन्-५-३७२-१५ ४२वान तैयार थयेसो आढकिक-.-९६९- ४७ धान्य पापी घातोतद्य । શકાય તેવું ખેતર, *वद्योद्युक्तः सनद्धः सन् यो वधार्थ मुद्युतः स आढकवाप । आततः तादृशः सन् एति वधार्थ धावति इति आतआढ़की-श्री-१७५१-तुवेर यी आतत पलायमानं वा तयते आततायी, वध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy