SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४४] अभिधानप्पदीपिका [२, २८६-२९२ करभूषण २ किङ्किणी २ अगुलीयक २ मुद्रिका २ मेखला २ केयूर ३ नूपुर १ अलङ्कारविशेष ४ कटकं, परिहारकं. ॥ ८५ कंकणं, करभूसा, (थ) किंकिणी, खुद्दघण्टिका.। अंगुलीयकं, अंगुल्याभरणं ( सक्खरन्तु तं ) ॥ ८६ मुदिका,--ऽङ्गुलिमुद्दा (थ) रसना, मेखला ( भवे )। केयूरं, अंगदं, (चेव) बाहुमूलविभूसनं. ॥ ८७ पादंगदं, (तु ) मंजरोि, पादकटक, नूपूरा. ॥ ८८ ( अलंकारप्पभेदा तु) मुखफुलं, ( तथो ) ऽण्णतं, । उग्गस्थनं, गिंगमकं. ( इच्चेवमादयो सियुं )॥ ८९ चेलं, अच्छादनं, वत्थं, वासो, वसनं, अंसुकं,। अंबरं, ( च ) पटो, (नित्थि) दुस्स, चोळो, ( च ) साटको. ॥ २९० खोम, दुकूलं, कोसेय्यं, पत्तुण्णं, कंबलो, ( च वा )। सानं, कोटुम्बरं, भंगं.(त्यादि वस्थन्तरम्मतं ) ॥ ९१ निवासना, ऽन्तरीया, ( त्य-) न्तरं, अन्तरवासको.। पावारो, (तु ) ऽत्तरासङ्गो, उपसंव्यानं, उत्तरं ॥ ९२ उत्तरीयं. ( अथो वत्थं ) अहतं. (ति मतं नवं )। वस्त्र ११ वस्त्रविशेष ८ परिधानवस्त्र ४ उत्तरीयवस्त्र ५ नूतन वस्त्र १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy