SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८] हास्य ३ मंदहास्य २ अट्टहास्य २ रोमाञ्च २ परिहास ६ निद्रा ५ शठता ५ अभिधानप्पदीपिका [१, १७५-७९ हसनं, हसितं, हासो. ( मंदो सो ) मिहितं, सितं. । अट्टहासो, महाहासो. रोमञ्चो, लोमहंसनं. ॥ ७५ परिहासो, दवो, खिड्डा, केळि, कीळा, (च) कीळितं. । निद्दा, (तु) सुपिनं, सोप्पं, मिद्धं, (च) पचलायिका. ॥ ७६ (थियं ) निकति, कूटं, (च) दम्भो, सट्टयं, (च) केतवं. । सभावो, (तु ) निसग्गो, (च) सरूपं, पकती, (त्थियं ) ॥ ७७ सीलं, (च) लक्खणं, भावो. उस्सवो, (तु) छणो, महो. ॥ ७८ धारेन्तो जन्तु सस्नेहमभिधानप्पदीपिकं । खुद्दकाद्यत्थजातानि संपस्सति यथासुखं ॥ ७९ ॥ निठितो पठमो सग्गकण्डो ॥ स्वभाव ७ उत्सव ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy