SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ १५८ अव्यय उपसग्गनिपातादीनं सूचि । आम ११४४ आरका ११५७ आरा ११५७ आवि ११५७ आवुसो ११३९ एवंपि ११४३ एवमेवं ११४२ (ओ) ओपायिकं ११४४ (क) इंघ ११५७ इति ११५८, ११८८ इत्थं ११५८ इदानि ११४० इध ११६१ इह ११६१ ईसं ११४८ (उ) उ ११६८ उच्च ११५२ उद ११३८, ११९९ उदाहु ११३८ उध्दं ११५६ उप ११८५ उपरि ११५६ कच्चि ११३९, ११५१ कस्थ ११६० कथं ११३९ कथञ्चि ११५८ कदा ११६१ कदाचि ११४६ कहं ११६० कामं ११४०, ११९६ किं ११३८, ११३९, ११८९ किंसु ११३९ किंचि ११४८ कित्तावता ११४१ किमु ११३८ किमुत ११३८ किमुतो ११३८ किर ११९९ कीव ११४१ कु ११५९ कुस्थ ११६० कुत्र ११६० कुदाचनं ११६१ कुहिं ११६० कुहिंचनं ११६० एतरहि ११४० एत्तावता ११४१ एस्थ ११६१ एव ११५२ एवं ११४२, ११४४, ११५८, ११८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy