SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २२7 अभिधानप्पदीपिका [१, १३३-१३९ छज्जम्मयूरा गंधारमजा कोञ्चा च मज्झिमं ॥ ३३ पंचमं परपुट्ठादी निसादम्पि च वारणा । छज्जो च मज्झिमो गामा तयो साधारणो ति च ॥ ३४ सरेसु तेसु पञ्चेके तिस्सो तिस्सो हि मुच्छना। सियुं तथैव ठानानि सत्त सत्तेव लब्भरे ॥ ३५ तिस्सो दुवे चतस्सो च चतस्सो कमतो सरे । तिस्सो दुवे चतस्सो ति द्वावीसति सुती सियु ) ॥ ३६ अति उच्च ध्वनि (उच्चतरे रवे ) तारो, अस्फुट शब्द (थाव्यत्तमधुरे ) कलो. । गंभीर शब्द (गंभीरे तु रवे ) मन्दो. ( तारादि तीस्व-) (थो कले )। मधुर अस्फुट ध्वनि काकली. ( सुखमे वुत्तो) लय (क्रियादि समता ) लयो. ॥ ३७ वीणा २ वीणा, (च) वल्लकी. ( सत्त सप्ततन्त्रीविशिष्टवीणा तन्तिसा ) परिवादिनी. । वीणादण्डवक्र कष्ठ १ पोक्खरो. ( दोण वीणाय ) वीणादण्ड १ उपवीणो. (तु वेको ) ॥ ३८ आततं, चेव विततपञ्चाङ्गिक वाद्य माततविततं, घनं । सुसिरं, ( चेति तुरियं पंचंगिक मुदीरितं ) ॥ ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy