SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १, ८१-९१] इहलौकिक ३ पारलौकिक २ तत्काले २ भविष्यत्काल २ सन्तोष १३ सुख ३ मङ्गल ७ दुःख ६ दैव ५ उत्पत्ति ५ कारण १२ आसन कारण Jain Education International पठमी सरकण्डो , सुचरितं. ( च मथो ) दिट्ठधम्मिकं, ( चे ) ऽहलोकिकं ॥ ८१ संदिट्टिको . ( मथ ) पार - लोकिक, संपरायिकं । तक्कालं, (तु) तदात्तं. (चो )तरकालो. (तु) आयति. ॥ ८६ हासो ऽत्तमन्ता, पीति, विति, तुट्ठि, ( च नारियं ) । आनन्दो, पमुदा, ssमोदा, सन्तोसो, नन्दि, सम्मो, ॥ ८७ पामोज्जं, (च) पमोदो. (थ) सुखं, सातं. (च) फास्व.- ( थ ) | भद्द, सेय्यो, सुभं, खेमं, कल्याणं, मंगलं, सिवं ॥ ८८ " दुक्खं, (च) कसिर, किच्छं, नीघो, (च) व्यसनं, अयं । ( दुव्वे तु पापपुमानि तीस्वा किच्छं सुखादि च ॥ ८९ भाग्यं, नियति, भागो, (च) भागधेय्यं, विधि. ( रितो ) । ( अथो ) उप्पत्ति, निब्बत्ति, जाति, जननं, उब्भवो ॥ ९० निमित्तं, कारणं, ठानं, पदं, बीजं, निबंधनं । निदानं, पभवो, हेतु, संभवो, सेतु, पच्चयो ॥ ९१ ( कारणं यं समासन्न ) पट्ठानं (ति तम्मतं ) । For Private & Personal Use Only [ १५ www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy