SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ एकक्खरकोस। यजसाधनवातेसु तिक्खोत्ते फुक्कत्ते च फो। निष्फलवचने पस्स कारिये, फा तु धातुयं ॥ ७७॥ फा फालेड्ढने. फि तु उण्णते गमने तथा । फू तु फोटे पदिस्सति तत्थ तस्थ पयोगतो ॥ ७८ ॥ नाग सस्थ द्वन्दे वस्स भस्सापि कारिये घटे । बो. बा तु कारिये द्विस्स ब्रू ब्रूधातुम्हि ब्यत्तियं ।। ७९ ॥ भो भिंगे छन्दगणे च सम्बोधे. भा तु जुतिय । धातु दित्तिम्हि खायने भतारे, मि तु धातुय ।। ८०॥ भायने भू तु धातुम्हि पत्ते भूसस्थवड्ढने । पातुभावे निप्फन्ने चाभिमद्दे नुभवे रपि ॥ ८१॥ परिसा पायसिवेसु विभत्तिपञ्चयेसु च । छन्दगणे अंधकारे निग्गहीतस्स कारिये ॥ ८२ ॥ मकारब्यञ्जने चेव मकारो समुदीरितो। मा इन्दुमास धातुसु मा मातु भिंग सिरिसु ।। ८३ ॥ मानने अब्यये चाहु पटिसेधे तदाब्ययं । मं तु मानस्स कारिये में अम्हजन्ति सम्मतं ॥ ८ ॥ मि तु धातुविभत्तीसु पच्चये हिंसने तथा । अन्तो पक्खिपने चेव पवत्तति यथारहं ॥ ८५॥ अम्हजो मे सहो मेय्यो विजुना नयदस्सिना । मु धातुयं बन्धने च जानने समन्नने रपि । मे धातु पटिदाने च आदाने च यथारहं ॥ ८६ ॥ पामोक्खधातादि नरा नरिन्द मोलिट्ठ पादम्बुज जनचके । मोसानपादीन खरानमस्थ नानस्थदीपो रचितो मयेवं ॥ ८७ ॥ मोहन्धकारविधसुं कविसेट्ठपेय्यं सोतूनमस्थ विपुलप्पभवं सुखीरं । बाणातिमाण पटिभावकरं सुचीरं धारेथ तं त्वविरतं सहितं सुधीरा ॥८८॥ अस्थभेदं जानमेतं आणचक्खु विसोधनं । मोहक्खि पटलुद्धारिं अनुयुञ्ज सदा सतो ॥ ८९ ॥ । पवग्गं निहितं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy