SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५६] अभिधानप्पर्दापिका। कचुसंढस्सनादिगाथा सगकण्डो च भूकण्डो तथा सामञकण्डो ति । काहत्तयान्विता एसा अभिदानप्पदीपिका ॥१॥ तिदिवे महियं भुजगावसये सफलत्थसमव्हयदीपनीयं । इह यो कुसलो मतिमा स नरो पटु होति महामुनिनो वचने ॥२॥ परकमभुजो नाम भूपालो गुणभुसनो । लंकायमासि तेजस्सी जया केसरिविक्कमो ॥ ३ ॥ चिहिन्नचिरमि भिक्खुसंघनिकाय - तस्मिञ्च कारोसं सम्मा समग्गे । सदेह व निच्चादरो दीघकालं ।। महम्घहि रक्लेसि यो पञ्चयेहि ॥ ४ ॥ येन लंका विहारोह मामाराम पुरीहि च । कित्तिया विय सङ्घाधिकता खेत्तेहि वापीहि ॥५ यासासाधारणं पत्ता-नुग्रहं सव्वकामदं । अहंपि गन्थकारत्तं पत्तो बिबुधगोचरं ॥ ६ ॥ कारिते तेन पासादगोपुरादिविसिते ! सम्गकण्डे व तत्तो यासयाम्म पटिविम्बिते ॥ ७ ॥ महाजेतवनाख्याम्हि विहार साबुसम्मते । सरोगामसमूहम्हि बसता सन्लवुक्तिना।। ८ ॥ पद्धम्मद्वितिकामेन मोगलानेन धीमता । थेरेन रचिता एसा आभिदानपदीपिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy