SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३, ७०४-७१०] ततियो सामञ्चकण्डो [१०२ शताधिक परोसता, (दि ते येस परम्मत्तं, सतादितो)। अल्प १३ परितं, सुखुमं, खुदं, थोकं, अप्पं, किसं, तनु, ॥ ७०४ चुल्लं, मत्ते, (-स्थियं ) लेस, लवा,-णु, (हि ) कणो. ( पुमे))। निकट १३ समपिं, निकटा, सन्नो, पकट्ठा,ऽभ्यास, सन्तिकं, ॥ ७०५ अविदूरं, ( च ) सामन्तं, सन्निकट्ठ,-मुपन्तिकं,। सकासं, (चा-) न्तिकं, अत्तं. । दूरं, (तु ) विप्पकट्ठकं. ॥ ७०६ निरन्तर ३ निरन्तरं धनं, सन्दं. विरल ३ विरळं, पेलवं, तनु.। सुदीर्घ २ ( अथा-)ऽऽयतं, दीघं. (-मथो ) गोल ३ नित्तलं, वट्ट, वट्ठलं. ॥ ७०७ उच्च ५ उच्चो, (तु ) उण्णतो, तुंगो, उदग्गो, ( चेव ) उच्छितो. । नीच ३ नीचो, रस्सो, वामनो. (थ) सरल ३ अजिम्हो, पगुणो, उजु. ॥ ७०८ वक्र ६ अळारं, वेल्लितं, वंकं, कुटिलं, जिम्ह, कुञ्चितं.। ध्रुव ५ धुवो, (च) सस्सतो, निचो. सदातन, सनन्तना, ॥ ७०९ अपरिवर्तनशील १ कूटट्ठो. ( त्वेकरूपेन कालव्यापी पकासितो)। क्षुल्लक २ लहु, सल्लहुकं. (चाथ ) संख्यात ३ संख्यातं, गणितं, मितं. ॥ ७१० तीक्ष्ण ३ तिण्हं, (तु ) तिखिणं, तिब्बं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy