SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५६२ अमरकोषेजलदुर्ग स्मृतं तहरासमन्तान्महाजलम् । सुवारिपृष्ठोश्वधरं विविक्ते गिरिदुर्गमम् ।। अभेद्यं व्यूहविद्वीरव्याप्तं तत्सैन्यदुर्गमम् । सहायदुर्ग तज्ज्ञेयं शूरानुकूरुवान्धवम्' । एतेषु किमपेक्षया कस्य श्रेष्ठत्वमित्यपि तत्रैव 'पारिखादेरिणं श्रेष्ठं पारिघं तु ततो वनम् । ततो धन्वं जलं तस्माद्विरिदुर्ग ततः स्मृतम् ॥ सहायसैन्यदुर्गे तु सर्वदुर्गप्रसाधके । ताभ्यो विनाऽन्यदुर्गाणि निष्फलानि महीभुजाम् ।। श्रेष्ठं तु सर्वदुर्गेभ्यः सेनादुर्ग स्मृतं बुधैः' ॥ इति शुक्रनीतिः ४।६।१-८ ॥ राज्यामानि ( १८१८)-शुक्रनीत्या सप्त राज्यानान्युक्तानि । तथा हि 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गमुच्यते राज्यं तत्र मूर्दा नृपः स्मृतः ॥ दृगमात्या : सुहस्त्रं मुखं कोशो बलं मनः । हस्ती पादौ दुर्गराष्ट्र राज्यानानि स्मृतानि हि' । इति शुकनीतिः १।६१-६२ ।। गतयोऽमूः पश (२०४९)-शुकनीत्यामश्वस्यैकादश गतय उक्ता• स्तथा हि 'चक्रितं रेचितं बल्गितकं घोरितमाप्लुतम् । तुरं मन्दं च कुटिलं सपणं परिवर्तनम् ॥ एकेदशास्कन्दितच' । इति शुक्रनीतिः २।१३४-१३५ ॥ लोकः ( ३।३।२)-भुवनार्थक नोक' शब्दस्य गरुडपुराणे सप्त भेदा उकास्तथा हि ....."सप्त लोकाः प्रकीर्तिताः ॥ भोंक नाभिमण्ये तु भुवों के तर्धके । स्वों के दृश्ये विद्यात्कण्ठदेशे महस्तथा ॥ बनसोकं वक्त्रदेशे तपोलोकं ललाटके । प्रत्यलोकं ब्रह्मरन्ध्र-' इति गरमपुराणे ११५ । ५७-५९ ॥ 'भूर्भुवः स्वदेन त्रय एव कोका' इत्यपि परे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy