________________
288
अमरकोषः ।
मोदकस्त ण्डकष्टङ्कः शाटक: 'कर्पटोऽर्बुदः । पात कोद्योगचरकतमालामलका नड: ॥ ३३ ॥ कुष्ठं मुण्डंशीधु 'बुस्तं क्ष्वेडितं क्षेम कुट्टिमम् ।
तण्डकम् ( परिष्कार क्षी० स्वा०, उपताप विशेष महे० । + 'दण्डकः दण्डकम् " अर्थात् दण्ड या कपड़ा बुनने का काष्ठ- विशेष ), टङ्कः टङ्कम् ( पत्थर चीरने की
की ), शाटक: शाटकम् ( साड़ी ), कर्पटः कर्पटम् ( स्थान- भेद या वस्त्र भेद । + 'खर्वटः खर्वटम्' अर्थात् नदी और पहाड़ से मिश्रित स्थान महे० भा० नी०, ४०० ग्रामका संग्रहस्थान क्षी० स्वा० ), अर्बुदः भर्बुदम् ( आँखका रोगविशेष, दस करोड़ की संख्या ), पातकः पातकम् (ब्रह्महत्या आदि पाप), उद्योगः उद्योगम् (उद्योग), चरक चरकम् (चरक नामका वैद्यक ग्रन्थ । + 'वरकः वरकम् ' अर्थात बुना हुआ कपड़ा ), तमालः तमालम् ( तम्बाकू, सुर्ती ), आमलक: आमलकम् (वलेका फल ), नड: नडम् (भीतरी बिल, नरसल नामका तृणविशेष ), कुष्टम् कुष्ठः ( कोद रोग ), मुण्डम् मुण्डा ( शिर ), शीधु शीधुः (मदिरा), बुस्तम् बुस्त: ( + वुस्तम् वुस्त:, पुस्तम पुस्तः, श्वस्तम् श्वस्तः, चुस्तम् चुस्तः । मांस की पुड़ी क्षी० स्वा०, भूना हुआ मांस, कटहल आदिका सारभाग), वेडितम् च्वेडितः ('वीरोंका सिंहके समान गर्जना, ) क्षेम क्षेमा ( = क्षेमन् । कुशल ), कुट्टिमम् कुट्टिम: ( मणि-पत्थर आदि जड़ा हुआ फर्श ), संगमम् संगम: ( दो नदी आदिका मिलाना ), शतमानम् शतमानः ("चार रुपया भरका - विशेष ), अर्मम् धर्मः ( आँखका रोग-विशेष ), शम्बलम् शम्बलः ( + सम्बलम् सम्बलः । रास्ते का कलेवा ), अव्ययम् अव्ययः (व्ययका न होना,
प्रमाण
१. 'खटोऽर्बुदः' इति पाठान्तरम् ।
२. 'पातकोद्योगवरकतमाला मलका' इति पाठान्तरम् ।
३. 'वुस्तम्, चुस्तम पुस्तम्, श्वस्तम्' इति पाठान्तराणि । ४. 'खवंट' लक्षणं यथा
"यत्रैकतो भवेद्ग्रामो नगरं चैकतः स्मृतम् ।
,
मिश्रं तु खर्वटं नाम नदीगिरिसमाश्रयम्' ॥ १ ॥ इति । ५. 'शतमान 'लक्षणं स्मृतावुक्तं तद्यथा
"द्वे कृष्णले रूप्यमाषी धरणं षोडशैव ते ।
शतमानं तु दशभिर्धरणैः पलमेव च ॥ १ ॥ इति ।
For Private & Personal Use Only
Jain Education International
[ तृतीयकाण्डे
www.jainelibrary.org