SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । ४. अथाव्ययवर्गः । चिररात्राय चिरस्याद्याश्चिरार्थकाः । ४ १ चिराय ५ मुहुः पुनः पुनः शश्वदभीक्ष्णम सकृत्समाः ॥ १ ॥ ३ नाग्झटित्यञ्जसाऽऽहाय द्राङ् मङक्षु सपदि द्रुते । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ ५ पृथग्विनान्तरेणते हिरुङ् नाना च वर्जने । ६ यत्तद्यतस्ततो हेताब ७ साकल्ये तु ८ कदाचिजातु ६ सार्धं तु साकं सभा १० आनुकूल्या र्थकं प्राध्वं ११ व्यर्थके तु ४. अथाव्ययवर्गः । चिश्चन ॥ ३ ॥ ५१६ १ चिराय, चिररात्राय, चिरस्य, ( + आद्य शब्दसे- चिरेण, चिरात्, चिरम्, चिरे ) ३ का 'देर' अर्थ है ' [ तृतीयकाण्डे - समं सह । वृथा मुधा ॥ २ भुहुः ( = मुहुस् ) पुनः पुनः ( = पुनः पुनर् ) शश्वत् अभीचणम्, असकृत् ५ का 'बारबार' अर्थ है ॥ , ३ स्राक्, झटिति, अञ्जसा, अह्वाय, द्राक्, मङ, सपदि ७ के 'झटपट ' 'उसी समय' अर्थ है ॥ ४ बलवत्, सुष्ठु, किमुत, सु, अति, अतीव, ६ का 'अतिशय' अर्थ है ॥ ५ पृथक्, विना, अन्तरेण, ऋते, हिरुक्, नाना, ६ का 'वर्जन' (विना ) अर्थ है ॥ १० प्राध्वम्, १ का 'अनुकलता' अर्थ है ॥ ११ वृथा, सुधा, २ का 'व्यर्थ' अर्थ है ।। , ६ यत्, तत्, यतः ( = यतस् ) ततः ( ततस् + येन तेन ), ४ का 'कारण' अर्थ है || Jain Education International ७ चित् चन, २ का 'असाकल्य' ( असम्पूर्णता ) अर्थ है ॥ ८ कदाचित् जातु, २ का 'कभी' अर्थ है | ९ सार्धम्, साकम्, सना, समम्, सह ( + सजूः = सजुषू ), ५ का 'साथ' अर्थ हैं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy