SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ १२ अमरकोषः । २ नूनं तर्केऽर्थनिश्चये । ★ १ इवेत्थमर्थयोरेवं ३ तृष्णीमर्थं सुखे जोषं किं पृच्छायां जुगुप्सते ॥ २५९ ॥ ५ नाम प्राकार संभाव्यकोधापगमकुत्सने । ६ अलं भूषण पर्याप्तिशक्तिवारणवाचकम् ।। २५२ ।। [ तृतीय काण्डे ''पवम्' के इवार्थ ( सहरा ), इस तरह, उपदेशादि, निर्देश, निश्चय, स्वीकार, ६ अर्थ हैं । ( 'क्रमशः उदा० - १ अग्निरेवं द्विजोऽग्निरिवेत्यर्थः, २ एवं पादिनि देवषों ( कु० सं० ६।८४ ), ३ एवमन्य ४ एवं तावत् ५ एवमेतत्, 4 एवं कुर्मः, ) ॥ २ 'नूनम्' के तर्क, अर्थका निश्रय, २ अर्थ हैं। ('क्रमशः उदा० - १ नूनं शरत्फुल्ला हि काशाः, नूनमयतियज्वनां प्रियः, २ क्षुद्रेऽपि नूनं शरणं प्रपन्ने, नूनं हन्तास्मि रावणम्, ') ३ 'जोषम् ' के मौन (चुप रहना), सुख, १ अर्थ हैं । ( क्रमशः उदा०'जोषमास्व' मौनमास्वेत्यर्थः, २ जोषमास्ते जितेन्द्रियः, जोषमासीत वर्षासु .......) ॥ ' 'किम्' के प्रश्न, निन्दा, २ अर्थ हैं । ( 'क्रमशः उदा० - १ किंकरोषि ?, किं गतोऽसौ ?, २ स किंसखा साधु न शास्ति योऽधिपं हिताच्च यः संश्रृणुते स किंप्रभुः ( किरा० १ । ५ ), .....' ) ॥ ५ 'नाम' (= नामन् ), के प्राकाश्य ( प्रकट, नाम, संज्ञा ), संभावना के योग्य, क्रोध, द्वेषपूर्वक स्वीकार करना, निन्दा, झूठा, विस्मय, ७ अर्थ हैं । ( 'क्रमशः उदा० - १ हिमालयो नाम नगाधिराजः ( कु० सं० ), ३ कथं भविष्यति संगरो नाम, ३ ममापि नाम रावणस्य नरवानरै मृत्युः, ५ शत्रोः सकाशाद् गृह्णाति नाम, एवमस्तु नाम, ५ को नामायं प्रलपति मे विशतः सभाबाम को नामायं सवितुरुदयः, ६ दष्टेऽधरे रोदिति नाम तन्वी, ७ अन्धो नाम गिरिमारोहति, , '' ॥ " ६ 'अलम्' के भूषण, पर्याप्त ( काफी ), शक्ति, वारण ( मना करना ), व्यर्थ, ५ अर्थ है । ( 'क्रमशः उदा०-१ अलङ्कृतां कन्यां प्रयच्छेत् २ 'अलमस्थस्य धनं' बह्नित्यर्थः, ३ अलं हरिः' समर्थ इत्यर्थः, अलं महो महाय * भक्रमविप्रसङ्गेन, अहं महीपाल तव श्रमेण - ( रघु० २।१४ ).) W Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy