SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४६६ अमरकोषः। [तृतीयकाण्डे१ 'क्लीवं नपुंसकं षण्ढे वाच्यलिङ्गमविक्रमे । २"त्यध्वगातिप्रणती प्राध्वी प्राध्वं तु बन्धने (८३) इति वान्ताः शब्दाः । अथ शान्ताः शब्दः । ३ विशी वैश्यमनुजी ४ द्वौ चराभिमरी स्पशौ ।। २४ ॥ ५ द्वा शशी पुअमेषाद्यौ ६ द्वौ वंशौ कुलमस्करौ। ७ रहःप्रकाशी वीकाशी १ 'क्लीबम्' ( न ) का नपुंसक (हिजड़ा ) १ अर्थ और 'क्लीबम्' (त्रि ) का सामर्थ्यहीन, १ अर्थ है। २['प्राध्वः' (पु) के रास्ताको चलकर पूरा किया हुआ, अतिनम्र, २ अर्थ और 'माध्यम्' ( न ) का बन्धन, १ अर्थ है ] ॥ इति वान्ताः शब्दाः । अथ शान्ताः शब्दाः। ३ 'विट' ( = विश पु) के वैश्य, मनुष्य, प्रवेश ३ अर्थ हैं ।। ४ स्पशः' (पु) के दूत, युद्ध, २ अर्थ हैं । ५ राशिः ' (पु) के ढेरी, मेष आदि ( १३:२७ में उक्त ) बारह राशि, २ अर्थ हैं। ५ 'वंश' (पु) के कुल (खान्दान), घाँस, संघ, पीठकी रीढ़ ४ अर्थ हैं। ७ 'वीकाशः' ( + विकाशः । पु) के एकान्त, प्रकाश ( स्पष्ट व्यक्त), २ अर्थ हैं । १. अयं (कीवशब्द:)ोष्ठ्योऽत्र भ्रमात्पठितः' इति मा० दी०, 'बवयोः सावादस्यात्र पाठः इति महे० वचनं च चिन्त्यम् । 'कृपणक्षुद्रकक्लोवक्षुदा..." इति, क्लीवो वर्षवरः पण्डः....... इति, क्लीवो विक्रमहीनेऽपि...""(अमि० रस्न क्रमशः २११९२, २।२७५, ५।३४) इति हलायुषात , 'क्लीबोऽपौरुषषण्ढयो" (अने० संग्र० २।५३२) इति वान्तप्रकरनहैमात् 'पापे क्लीवं नपुंसके षण्वेऽन्यवदविक्रम' इति मेदिन्याश्च वान्तस्यै ( दन्त्यौष्ठयस्यै) य 'क्लीब' शब्दस्योपडन्ध्या सर्वेषां भ्रमरपनानौचित्यात् ॥ २. 'भस्यध्वग्ग........"वन्यने' इत्ययं क्षेपकोशः क्षी० स्वा० व्याख्यायामेवोपलभ्यत इति प्रकृतोपयोगितया मूळे क्षेपकस्वेन निहितः ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy