SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ मानार्थवर्गः३] मणिप्रभाव्याख्यासहितः । __ अथ चान्ताः शब्दाः। -१काचाः शिश्यमृद्भेदप्रजः। २ 'विपर्यासे विस्तरे च प्रपञ्चः ३ पावके शुचिः ।। २८ ॥ मास्यमात्ये चात्युपधे पुंलि मेध्ये सिते त्रिषु । ५ अभिष्वक्रेस्पृहायांच गभस्तौ च रुचिःस्त्रियाम् ॥ २९॥ इति चान्ताः शब्दाः। अथ छान्ताः शब्दाः । ५ 'प्रसन्ने मल्लकेऽप्यच्छो ६ गुच्छः स्तबकहारयोः (३४) ७ परिधानाले कच्छो जलप्रान्ते त्रिलिङ्गका' (३५) इति छान्ताः शब्दाः । अथ चान्ताः शब्दाः। १ काचः' (पु) के सिकहर, काच, आँखका रोग-विशेष, ३ अर्थ हैं। २ प्रपञ्चः' (पु) के विपर्यास (उलटा-पुलटा), शब्द का फैलाव, संझट ३ अर्थ हैं । ३ 'शुचिः ' (पु) के आग, आषाढ मास, मन्त्री, शृङ्गार रस, ४ अर्थ और 'शुचिः ' (त्रि) के सफेद वस्तु, पवित्र, शुद्ध चित्तवाला, ३ अर्थ हैं। ४ 'रुचिः' (स्त्री) के अभिष्वङ्ग (राग), स्पृहा (चाह), सूर्य आदि की किरण, शोभा, ४ अर्थ हैं। इति चान्ताः शब्दाः । अथ छान्ताः शब्दाः । ५ [ 'अच्छ:' (पु) के प्रसन्न, भालू , स्फटिक मणि, ३ अर्थ हैं ] ॥ ६ ["गुच्छः ' (पु) के फूल-फल आदिका गुच्छा, ३२ या ७० लड़ीका हार-विशेष, २ अर्थ हैं ] ॥ ७ [कच्छः ' (पु) के कपड़े आदिको पहिरना, अञ्चल, २ अर्थ और 'कच्छ .' (त्रि)का पानीका किनारा, १ अर्थ है ] ॥ इति छान्ताः शब्दाः। १. 'विपर्यासे च विस्तारे' इति पाठो युक्तः' इति क्षी० स्वा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy