SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः 1 मणिप्रभा-भाषाटीकासहितः । इय उच्चैःश्रवाः सूतो, मातलिर्नन्दनं वनम् ॥ ४५ ॥ स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । १ ऐरावतोऽभ्रमातङ्गे रावणाभ्रमुवल्लभाः ॥ ४६ ॥ २ हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो, दम्भोलि रशनिर्द्वयोः ॥ ४७ ॥ ३ व्योमयानं विमानोऽस्त्री४ नारदाद्याः सुरर्षयः । ५ स्यात्सुधर्मा देवसमा ६ पीयूषममृतं सुधा ॥ ४८ ॥ ७ मन्दाकिनी वियद्गङ्गा, स्वर्णदी सुरदीर्घिका । ८ मेरुः सुमेरुर्हेमाद्री, रत्नसानुः सुरालयः ॥ ४९ ॥ 'इन्द्र का घोड़ा'; मातलिः (पु) 'इन्द्र का सारथि '; नन्दनम् (न) 'इन्द्र का उद्यान'; वैजयन्तः (पु). 'इन्द्रकी अटारी'; जयन्तः, पाकशासनिः (२ पु ) 'इन्द्र के पुत्र' के २ नाम हैं ॥ १ ऐरावतः, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः ( ४ पु ), 'ऐरावत' अर्थात् इन्द्रके हाथी के ४ नाम हैं ॥ २ ह्रादिनी (स्त्री), वज्रम् ( पु न ), कुलिशम् भिदुरम् (+ भिदिरम् । २ न ), पविः, शतकोटिः स्वरुः (= स्वरु | + स्वरुः = स्वरुस्), शम्बः (+स. उब:, शंवः ), दम्भोलि : (५ पु), अशनि: ( पु स्त्री), 'वज्र' के १० नाम हैं ॥ ३ व्योमयानम् ( न ), विमान: ( पु न ), 'पुष्पक विमान' या 'देवोके 'विमानमात्र' के २ नाम हैं ॥ ४ नारदः (पु) आदि शब्द से 'तुम्बुरु, भरत, पर्वत, देवल > 'देव' हैं ॥ १७ ५ सुधर्मा ( = सुधर्मा, सुधर्मन् ), देवसभा ( २ स्त्री), 'देवसभा' के २ नाम हैं ॥ ६ पीयूषम् ( + पेयूषम् ), अमृतम् ( २ 'अमृत' के ३ नाम हैं ॥ ७ मन्दाकिनी, वियद्गङ्गा, गड़ा' के ४ नाम हैं ॥ ८ मेरुः, सुमेरुः, हेमाद्रिः, पर्वत' के ५ नाम हैं ॥ Jain Education Qatarata न ) सुधा (स्त्री), स्वर्णदी, सुरदीर्घिका ( ४ स्त्री ), 'आकाश रत्नसानुः, सुरालयः ( ५ पु ) 'सुमेरु For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy